Declension table of ?dhraktavat

Deva

MasculineSingularDualPlural
Nominativedhraktavān dhraktavantau dhraktavantaḥ
Vocativedhraktavan dhraktavantau dhraktavantaḥ
Accusativedhraktavantam dhraktavantau dhraktavataḥ
Instrumentaldhraktavatā dhraktavadbhyām dhraktavadbhiḥ
Dativedhraktavate dhraktavadbhyām dhraktavadbhyaḥ
Ablativedhraktavataḥ dhraktavadbhyām dhraktavadbhyaḥ
Genitivedhraktavataḥ dhraktavatoḥ dhraktavatām
Locativedhraktavati dhraktavatoḥ dhraktavatsu

Compound dhraktavat -

Adverb -dhraktavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria