Conjugation tables of ?daṃs

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstdaṃsāmi daṃsāvaḥ daṃsāmaḥ
Seconddaṃsasi daṃsathaḥ daṃsatha
Thirddaṃsati daṃsataḥ daṃsanti


MiddleSingularDualPlural
Firstdaṃse daṃsāvahe daṃsāmahe
Seconddaṃsase daṃsethe daṃsadhve
Thirddaṃsate daṃsete daṃsante


PassiveSingularDualPlural
Firstdaṃsye daṃsyāvahe daṃsyāmahe
Seconddaṃsyase daṃsyethe daṃsyadhve
Thirddaṃsyate daṃsyete daṃsyante


Imperfect

ActiveSingularDualPlural
Firstadaṃsam adaṃsāva adaṃsāma
Secondadaṃsaḥ adaṃsatam adaṃsata
Thirdadaṃsat adaṃsatām adaṃsan


MiddleSingularDualPlural
Firstadaṃse adaṃsāvahi adaṃsāmahi
Secondadaṃsathāḥ adaṃsethām adaṃsadhvam
Thirdadaṃsata adaṃsetām adaṃsanta


PassiveSingularDualPlural
Firstadaṃsye adaṃsyāvahi adaṃsyāmahi
Secondadaṃsyathāḥ adaṃsyethām adaṃsyadhvam
Thirdadaṃsyata adaṃsyetām adaṃsyanta


Optative

ActiveSingularDualPlural
Firstdaṃseyam daṃseva daṃsema
Seconddaṃseḥ daṃsetam daṃseta
Thirddaṃset daṃsetām daṃseyuḥ


MiddleSingularDualPlural
Firstdaṃseya daṃsevahi daṃsemahi
Seconddaṃsethāḥ daṃseyāthām daṃsedhvam
Thirddaṃseta daṃseyātām daṃseran


PassiveSingularDualPlural
Firstdaṃsyeya daṃsyevahi daṃsyemahi
Seconddaṃsyethāḥ daṃsyeyāthām daṃsyedhvam
Thirddaṃsyeta daṃsyeyātām daṃsyeran


Imperative

ActiveSingularDualPlural
Firstdaṃsāni daṃsāva daṃsāma
Seconddaṃsa daṃsatam daṃsata
Thirddaṃsatu daṃsatām daṃsantu


MiddleSingularDualPlural
Firstdaṃsai daṃsāvahai daṃsāmahai
Seconddaṃsasva daṃsethām daṃsadhvam
Thirddaṃsatām daṃsetām daṃsantām


PassiveSingularDualPlural
Firstdaṃsyai daṃsyāvahai daṃsyāmahai
Seconddaṃsyasva daṃsyethām daṃsyadhvam
Thirddaṃsyatām daṃsyetām daṃsyantām


Future

ActiveSingularDualPlural
Firstdaṃsiṣyāmi daṃsiṣyāvaḥ daṃsiṣyāmaḥ
Seconddaṃsiṣyasi daṃsiṣyathaḥ daṃsiṣyatha
Thirddaṃsiṣyati daṃsiṣyataḥ daṃsiṣyanti


MiddleSingularDualPlural
Firstdaṃsiṣye daṃsiṣyāvahe daṃsiṣyāmahe
Seconddaṃsiṣyase daṃsiṣyethe daṃsiṣyadhve
Thirddaṃsiṣyate daṃsiṣyete daṃsiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstdaṃsitāsmi daṃsitāsvaḥ daṃsitāsmaḥ
Seconddaṃsitāsi daṃsitāsthaḥ daṃsitāstha
Thirddaṃsitā daṃsitārau daṃsitāraḥ


Perfect

ActiveSingularDualPlural
Firstdadaṃsa dadaṃsiva dadaṃsima
Seconddadaṃsitha dadaṃsathuḥ dadaṃsa
Thirddadaṃsa dadaṃsatuḥ dadaṃsuḥ


MiddleSingularDualPlural
Firstdadaṃse dadaṃsivahe dadaṃsimahe
Seconddadaṃsiṣe dadaṃsāthe dadaṃsidhve
Thirddadaṃse dadaṃsāte dadaṃsire


Benedictive

ActiveSingularDualPlural
Firstdaṃsyāsam daṃsyāsva daṃsyāsma
Seconddaṃsyāḥ daṃsyāstam daṃsyāsta
Thirddaṃsyāt daṃsyāstām daṃsyāsuḥ

Participles

Past Passive Participle
daṃsita m. n. daṃsitā f.

Past Active Participle
daṃsitavat m. n. daṃsitavatī f.

Present Active Participle
daṃsat m. n. daṃsantī f.

Present Middle Participle
daṃsamāna m. n. daṃsamānā f.

Present Passive Participle
daṃsyamāna m. n. daṃsyamānā f.

Future Active Participle
daṃsiṣyat m. n. daṃsiṣyantī f.

Future Middle Participle
daṃsiṣyamāṇa m. n. daṃsiṣyamāṇā f.

Future Passive Participle
daṃsitavya m. n. daṃsitavyā f.

Future Passive Participle
daṃsya m. n. daṃsyā f.

Future Passive Participle
daṃsanīya m. n. daṃsanīyā f.

Perfect Active Participle
dadaṃsvas m. n. dadaṃsuṣī f.

Perfect Middle Participle
dadaṃsāna m. n. dadaṃsānā f.

Indeclinable forms

Infinitive
daṃsitum

Absolutive
daṃsitvā

Absolutive
-daṃsya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria