Declension table of ?daṃsamāna

Deva

NeuterSingularDualPlural
Nominativedaṃsamānam daṃsamāne daṃsamānāni
Vocativedaṃsamāna daṃsamāne daṃsamānāni
Accusativedaṃsamānam daṃsamāne daṃsamānāni
Instrumentaldaṃsamānena daṃsamānābhyām daṃsamānaiḥ
Dativedaṃsamānāya daṃsamānābhyām daṃsamānebhyaḥ
Ablativedaṃsamānāt daṃsamānābhyām daṃsamānebhyaḥ
Genitivedaṃsamānasya daṃsamānayoḥ daṃsamānānām
Locativedaṃsamāne daṃsamānayoḥ daṃsamāneṣu

Compound daṃsamāna -

Adverb -daṃsamānam -daṃsamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria