Declension table of ?daṃsitavyā

Deva

FeminineSingularDualPlural
Nominativedaṃsitavyā daṃsitavye daṃsitavyāḥ
Vocativedaṃsitavye daṃsitavye daṃsitavyāḥ
Accusativedaṃsitavyām daṃsitavye daṃsitavyāḥ
Instrumentaldaṃsitavyayā daṃsitavyābhyām daṃsitavyābhiḥ
Dativedaṃsitavyāyai daṃsitavyābhyām daṃsitavyābhyaḥ
Ablativedaṃsitavyāyāḥ daṃsitavyābhyām daṃsitavyābhyaḥ
Genitivedaṃsitavyāyāḥ daṃsitavyayoḥ daṃsitavyānām
Locativedaṃsitavyāyām daṃsitavyayoḥ daṃsitavyāsu

Adverb -daṃsitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria