Declension table of ?daṃsamāna

Deva

MasculineSingularDualPlural
Nominativedaṃsamānaḥ daṃsamānau daṃsamānāḥ
Vocativedaṃsamāna daṃsamānau daṃsamānāḥ
Accusativedaṃsamānam daṃsamānau daṃsamānān
Instrumentaldaṃsamānena daṃsamānābhyām daṃsamānaiḥ daṃsamānebhiḥ
Dativedaṃsamānāya daṃsamānābhyām daṃsamānebhyaḥ
Ablativedaṃsamānāt daṃsamānābhyām daṃsamānebhyaḥ
Genitivedaṃsamānasya daṃsamānayoḥ daṃsamānānām
Locativedaṃsamāne daṃsamānayoḥ daṃsamāneṣu

Compound daṃsamāna -

Adverb -daṃsamānam -daṃsamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria