Declension table of ?daṃsiṣyat

Deva

NeuterSingularDualPlural
Nominativedaṃsiṣyat daṃsiṣyantī daṃsiṣyatī daṃsiṣyanti
Vocativedaṃsiṣyat daṃsiṣyantī daṃsiṣyatī daṃsiṣyanti
Accusativedaṃsiṣyat daṃsiṣyantī daṃsiṣyatī daṃsiṣyanti
Instrumentaldaṃsiṣyatā daṃsiṣyadbhyām daṃsiṣyadbhiḥ
Dativedaṃsiṣyate daṃsiṣyadbhyām daṃsiṣyadbhyaḥ
Ablativedaṃsiṣyataḥ daṃsiṣyadbhyām daṃsiṣyadbhyaḥ
Genitivedaṃsiṣyataḥ daṃsiṣyatoḥ daṃsiṣyatām
Locativedaṃsiṣyati daṃsiṣyatoḥ daṃsiṣyatsu

Adverb -daṃsiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria