Declension table of ?dadaṃsvas

Deva

MasculineSingularDualPlural
Nominativedadaṃsvān dadaṃsvāṃsau dadaṃsvāṃsaḥ
Vocativedadaṃsvan dadaṃsvāṃsau dadaṃsvāṃsaḥ
Accusativedadaṃsvāṃsam dadaṃsvāṃsau dadaṃsuṣaḥ
Instrumentaldadaṃsuṣā dadaṃsvadbhyām dadaṃsvadbhiḥ
Dativedadaṃsuṣe dadaṃsvadbhyām dadaṃsvadbhyaḥ
Ablativedadaṃsuṣaḥ dadaṃsvadbhyām dadaṃsvadbhyaḥ
Genitivedadaṃsuṣaḥ dadaṃsuṣoḥ dadaṃsuṣām
Locativedadaṃsuṣi dadaṃsuṣoḥ dadaṃsvatsu

Compound dadaṃsvat -

Adverb -dadaṃsvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria