Declension table of ?daṃsitavya

Deva

NeuterSingularDualPlural
Nominativedaṃsitavyam daṃsitavye daṃsitavyāni
Vocativedaṃsitavya daṃsitavye daṃsitavyāni
Accusativedaṃsitavyam daṃsitavye daṃsitavyāni
Instrumentaldaṃsitavyena daṃsitavyābhyām daṃsitavyaiḥ
Dativedaṃsitavyāya daṃsitavyābhyām daṃsitavyebhyaḥ
Ablativedaṃsitavyāt daṃsitavyābhyām daṃsitavyebhyaḥ
Genitivedaṃsitavyasya daṃsitavyayoḥ daṃsitavyānām
Locativedaṃsitavye daṃsitavyayoḥ daṃsitavyeṣu

Compound daṃsitavya -

Adverb -daṃsitavyam -daṃsitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria