Conjugation tables of ?bhraś

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstbhraśāmi bhraśāvaḥ bhraśāmaḥ
Secondbhraśasi bhraśathaḥ bhraśatha
Thirdbhraśati bhraśataḥ bhraśanti


MiddleSingularDualPlural
Firstbhraśe bhraśāvahe bhraśāmahe
Secondbhraśase bhraśethe bhraśadhve
Thirdbhraśate bhraśete bhraśante


PassiveSingularDualPlural
Firstbhraśye bhraśyāvahe bhraśyāmahe
Secondbhraśyase bhraśyethe bhraśyadhve
Thirdbhraśyate bhraśyete bhraśyante


Imperfect

ActiveSingularDualPlural
Firstabhraśam abhraśāva abhraśāma
Secondabhraśaḥ abhraśatam abhraśata
Thirdabhraśat abhraśatām abhraśan


MiddleSingularDualPlural
Firstabhraśe abhraśāvahi abhraśāmahi
Secondabhraśathāḥ abhraśethām abhraśadhvam
Thirdabhraśata abhraśetām abhraśanta


PassiveSingularDualPlural
Firstabhraśye abhraśyāvahi abhraśyāmahi
Secondabhraśyathāḥ abhraśyethām abhraśyadhvam
Thirdabhraśyata abhraśyetām abhraśyanta


Optative

ActiveSingularDualPlural
Firstbhraśeyam bhraśeva bhraśema
Secondbhraśeḥ bhraśetam bhraśeta
Thirdbhraśet bhraśetām bhraśeyuḥ


MiddleSingularDualPlural
Firstbhraśeya bhraśevahi bhraśemahi
Secondbhraśethāḥ bhraśeyāthām bhraśedhvam
Thirdbhraśeta bhraśeyātām bhraśeran


PassiveSingularDualPlural
Firstbhraśyeya bhraśyevahi bhraśyemahi
Secondbhraśyethāḥ bhraśyeyāthām bhraśyedhvam
Thirdbhraśyeta bhraśyeyātām bhraśyeran


Imperative

ActiveSingularDualPlural
Firstbhraśāni bhraśāva bhraśāma
Secondbhraśa bhraśatam bhraśata
Thirdbhraśatu bhraśatām bhraśantu


MiddleSingularDualPlural
Firstbhraśai bhraśāvahai bhraśāmahai
Secondbhraśasva bhraśethām bhraśadhvam
Thirdbhraśatām bhraśetām bhraśantām


PassiveSingularDualPlural
Firstbhraśyai bhraśyāvahai bhraśyāmahai
Secondbhraśyasva bhraśyethām bhraśyadhvam
Thirdbhraśyatām bhraśyetām bhraśyantām


Future

ActiveSingularDualPlural
Firstbhraśiṣyāmi bhraśiṣyāvaḥ bhraśiṣyāmaḥ
Secondbhraśiṣyasi bhraśiṣyathaḥ bhraśiṣyatha
Thirdbhraśiṣyati bhraśiṣyataḥ bhraśiṣyanti


MiddleSingularDualPlural
Firstbhraśiṣye bhraśiṣyāvahe bhraśiṣyāmahe
Secondbhraśiṣyase bhraśiṣyethe bhraśiṣyadhve
Thirdbhraśiṣyate bhraśiṣyete bhraśiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstbhraśitāsmi bhraśitāsvaḥ bhraśitāsmaḥ
Secondbhraśitāsi bhraśitāsthaḥ bhraśitāstha
Thirdbhraśitā bhraśitārau bhraśitāraḥ


Perfect

ActiveSingularDualPlural
Firstbabhrāśa babhraśa babhraśiva babhraśima
Secondbabhraśitha babhraśathuḥ babhraśa
Thirdbabhrāśa babhraśatuḥ babhraśuḥ


MiddleSingularDualPlural
Firstbabhraśe babhraśivahe babhraśimahe
Secondbabhraśiṣe babhraśāthe babhraśidhve
Thirdbabhraśe babhraśāte babhraśire


Benedictive

ActiveSingularDualPlural
Firstbhraśyāsam bhraśyāsva bhraśyāsma
Secondbhraśyāḥ bhraśyāstam bhraśyāsta
Thirdbhraśyāt bhraśyāstām bhraśyāsuḥ

Participles

Past Passive Participle
bhraṣṭa m. n. bhraṣṭā f.

Past Active Participle
bhraṣṭavat m. n. bhraṣṭavatī f.

Present Active Participle
bhraśat m. n. bhraśantī f.

Present Middle Participle
bhraśamāna m. n. bhraśamānā f.

Present Passive Participle
bhraśyamāna m. n. bhraśyamānā f.

Future Active Participle
bhraśiṣyat m. n. bhraśiṣyantī f.

Future Middle Participle
bhraśiṣyamāṇa m. n. bhraśiṣyamāṇā f.

Future Passive Participle
bhraśitavya m. n. bhraśitavyā f.

Future Passive Participle
bhrāśya m. n. bhrāśyā f.

Future Passive Participle
bhraśanīya m. n. bhraśanīyā f.

Perfect Active Participle
babhraśvas m. n. babhraśuṣī f.

Perfect Middle Participle
babhraśāna m. n. babhraśānā f.

Indeclinable forms

Infinitive
bhraśitum

Absolutive
bhraṣṭvā

Absolutive
-bhraśya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria