Declension table of ?bhraśiṣyamāṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | bhraśiṣyamāṇam | bhraśiṣyamāṇe | bhraśiṣyamāṇāni |
Vocative | bhraśiṣyamāṇa | bhraśiṣyamāṇe | bhraśiṣyamāṇāni |
Accusative | bhraśiṣyamāṇam | bhraśiṣyamāṇe | bhraśiṣyamāṇāni |
Instrumental | bhraśiṣyamāṇena | bhraśiṣyamāṇābhyām | bhraśiṣyamāṇaiḥ |
Dative | bhraśiṣyamāṇāya | bhraśiṣyamāṇābhyām | bhraśiṣyamāṇebhyaḥ |
Ablative | bhraśiṣyamāṇāt | bhraśiṣyamāṇābhyām | bhraśiṣyamāṇebhyaḥ |
Genitive | bhraśiṣyamāṇasya | bhraśiṣyamāṇayoḥ | bhraśiṣyamāṇānām |
Locative | bhraśiṣyamāṇe | bhraśiṣyamāṇayoḥ | bhraśiṣyamāṇeṣu |