Declension table of ?bhraśiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativebhraśiṣyamāṇam bhraśiṣyamāṇe bhraśiṣyamāṇāni
Vocativebhraśiṣyamāṇa bhraśiṣyamāṇe bhraśiṣyamāṇāni
Accusativebhraśiṣyamāṇam bhraśiṣyamāṇe bhraśiṣyamāṇāni
Instrumentalbhraśiṣyamāṇena bhraśiṣyamāṇābhyām bhraśiṣyamāṇaiḥ
Dativebhraśiṣyamāṇāya bhraśiṣyamāṇābhyām bhraśiṣyamāṇebhyaḥ
Ablativebhraśiṣyamāṇāt bhraśiṣyamāṇābhyām bhraśiṣyamāṇebhyaḥ
Genitivebhraśiṣyamāṇasya bhraśiṣyamāṇayoḥ bhraśiṣyamāṇānām
Locativebhraśiṣyamāṇe bhraśiṣyamāṇayoḥ bhraśiṣyamāṇeṣu

Compound bhraśiṣyamāṇa -

Adverb -bhraśiṣyamāṇam -bhraśiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria