Declension table of ?bhraśiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativebhraśiṣyamāṇā bhraśiṣyamāṇe bhraśiṣyamāṇāḥ
Vocativebhraśiṣyamāṇe bhraśiṣyamāṇe bhraśiṣyamāṇāḥ
Accusativebhraśiṣyamāṇām bhraśiṣyamāṇe bhraśiṣyamāṇāḥ
Instrumentalbhraśiṣyamāṇayā bhraśiṣyamāṇābhyām bhraśiṣyamāṇābhiḥ
Dativebhraśiṣyamāṇāyai bhraśiṣyamāṇābhyām bhraśiṣyamāṇābhyaḥ
Ablativebhraśiṣyamāṇāyāḥ bhraśiṣyamāṇābhyām bhraśiṣyamāṇābhyaḥ
Genitivebhraśiṣyamāṇāyāḥ bhraśiṣyamāṇayoḥ bhraśiṣyamāṇānām
Locativebhraśiṣyamāṇāyām bhraśiṣyamāṇayoḥ bhraśiṣyamāṇāsu

Adverb -bhraśiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria