तिङन्तावली ?भ्रश्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमभ्रशति भ्रशतः भ्रशन्ति
मध्यमभ्रशसि भ्रशथः भ्रशथ
उत्तमभ्रशामि भ्रशावः भ्रशामः


आत्मनेपदेएकद्विबहु
प्रथमभ्रशते भ्रशेते भ्रशन्ते
मध्यमभ्रशसे भ्रशेथे भ्रशध्वे
उत्तमभ्रशे भ्रशावहे भ्रशामहे


कर्मणिएकद्विबहु
प्रथमभ्रश्यते भ्रश्येते भ्रश्यन्ते
मध्यमभ्रश्यसे भ्रश्येथे भ्रश्यध्वे
उत्तमभ्रश्ये भ्रश्यावहे भ्रश्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअभ्रशत् अभ्रशताम् अभ्रशन्
मध्यमअभ्रशः अभ्रशतम् अभ्रशत
उत्तमअभ्रशम् अभ्रशाव अभ्रशाम


आत्मनेपदेएकद्विबहु
प्रथमअभ्रशत अभ्रशेताम् अभ्रशन्त
मध्यमअभ्रशथाः अभ्रशेथाम् अभ्रशध्वम्
उत्तमअभ्रशे अभ्रशावहि अभ्रशामहि


कर्मणिएकद्विबहु
प्रथमअभ्रश्यत अभ्रश्येताम् अभ्रश्यन्त
मध्यमअभ्रश्यथाः अभ्रश्येथाम् अभ्रश्यध्वम्
उत्तमअभ्रश्ये अभ्रश्यावहि अभ्रश्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमभ्रशेत् भ्रशेताम् भ्रशेयुः
मध्यमभ्रशेः भ्रशेतम् भ्रशेत
उत्तमभ्रशेयम् भ्रशेव भ्रशेम


आत्मनेपदेएकद्विबहु
प्रथमभ्रशेत भ्रशेयाताम् भ्रशेरन्
मध्यमभ्रशेथाः भ्रशेयाथाम् भ्रशेध्वम्
उत्तमभ्रशेय भ्रशेवहि भ्रशेमहि


कर्मणिएकद्विबहु
प्रथमभ्रश्येत भ्रश्येयाताम् भ्रश्येरन्
मध्यमभ्रश्येथाः भ्रश्येयाथाम् भ्रश्येध्वम्
उत्तमभ्रश्येय भ्रश्येवहि भ्रश्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमभ्रशतु भ्रशताम् भ्रशन्तु
मध्यमभ्रश भ्रशतम् भ्रशत
उत्तमभ्रशानि भ्रशाव भ्रशाम


आत्मनेपदेएकद्विबहु
प्रथमभ्रशताम् भ्रशेताम् भ्रशन्ताम्
मध्यमभ्रशस्व भ्रशेथाम् भ्रशध्वम्
उत्तमभ्रशै भ्रशावहै भ्रशामहै


कर्मणिएकद्विबहु
प्रथमभ्रश्यताम् भ्रश्येताम् भ्रश्यन्ताम्
मध्यमभ्रश्यस्व भ्रश्येथाम् भ्रश्यध्वम्
उत्तमभ्रश्यै भ्रश्यावहै भ्रश्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमभ्रशिष्यति भ्रशिष्यतः भ्रशिष्यन्ति
मध्यमभ्रशिष्यसि भ्रशिष्यथः भ्रशिष्यथ
उत्तमभ्रशिष्यामि भ्रशिष्यावः भ्रशिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमभ्रशिष्यते भ्रशिष्येते भ्रशिष्यन्ते
मध्यमभ्रशिष्यसे भ्रशिष्येथे भ्रशिष्यध्वे
उत्तमभ्रशिष्ये भ्रशिष्यावहे भ्रशिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमभ्रशिता भ्रशितारौ भ्रशितारः
मध्यमभ्रशितासि भ्रशितास्थः भ्रशितास्थ
उत्तमभ्रशितास्मि भ्रशितास्वः भ्रशितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमबभ्राश बभ्रशतुः बभ्रशुः
मध्यमबभ्रशिथ बभ्रशथुः बभ्रश
उत्तमबभ्राश बभ्रश बभ्रशिव बभ्रशिम


आत्मनेपदेएकद्विबहु
प्रथमबभ्रशे बभ्रशाते बभ्रशिरे
मध्यमबभ्रशिषे बभ्रशाथे बभ्रशिध्वे
उत्तमबभ्रशे बभ्रशिवहे बभ्रशिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमभ्रश्यात् भ्रश्यास्ताम् भ्रश्यासुः
मध्यमभ्रश्याः भ्रश्यास्तम् भ्रश्यास्त
उत्तमभ्रश्यासम् भ्रश्यास्व भ्रश्यास्म

कृदन्त

क्त
भ्रष्ट m. n. भ्रष्टा f.

क्तवतु
भ्रष्टवत् m. n. भ्रष्टवती f.

शतृ
भ्रशत् m. n. भ्रशन्ती f.

शानच्
भ्रशमान m. n. भ्रशमाना f.

शानच् कर्मणि
भ्रश्यमान m. n. भ्रश्यमाना f.

लुडादेश पर
भ्रशिष्यत् m. n. भ्रशिष्यन्ती f.

लुडादेश आत्म
भ्रशिष्यमाण m. n. भ्रशिष्यमाणा f.

तव्य
भ्रशितव्य m. n. भ्रशितव्या f.

यत्
भ्राश्य m. n. भ्राश्या f.

अनीयर्
भ्रशनीय m. n. भ्रशनीया f.

लिडादेश पर
बभ्रश्वस् m. n. बभ्रशुषी f.

लिडादेश आत्म
बभ्रशान m. n. बभ्रशाना f.

अव्यय

तुमुन्
भ्रशितुम्

क्त्वा
भ्रष्ट्वा

ल्यप्
॰भ्रश्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria