Declension table of ?bhraśiṣyatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | bhraśiṣyat | bhraśiṣyantī bhraśiṣyatī | bhraśiṣyanti |
Vocative | bhraśiṣyat | bhraśiṣyantī bhraśiṣyatī | bhraśiṣyanti |
Accusative | bhraśiṣyat | bhraśiṣyantī bhraśiṣyatī | bhraśiṣyanti |
Instrumental | bhraśiṣyatā | bhraśiṣyadbhyām | bhraśiṣyadbhiḥ |
Dative | bhraśiṣyate | bhraśiṣyadbhyām | bhraśiṣyadbhyaḥ |
Ablative | bhraśiṣyataḥ | bhraśiṣyadbhyām | bhraśiṣyadbhyaḥ |
Genitive | bhraśiṣyataḥ | bhraśiṣyatoḥ | bhraśiṣyatām |
Locative | bhraśiṣyati | bhraśiṣyatoḥ | bhraśiṣyatsu |