Declension table of ?bhraśitavya

Deva

NeuterSingularDualPlural
Nominativebhraśitavyam bhraśitavye bhraśitavyāni
Vocativebhraśitavya bhraśitavye bhraśitavyāni
Accusativebhraśitavyam bhraśitavye bhraśitavyāni
Instrumentalbhraśitavyena bhraśitavyābhyām bhraśitavyaiḥ
Dativebhraśitavyāya bhraśitavyābhyām bhraśitavyebhyaḥ
Ablativebhraśitavyāt bhraśitavyābhyām bhraśitavyebhyaḥ
Genitivebhraśitavyasya bhraśitavyayoḥ bhraśitavyānām
Locativebhraśitavye bhraśitavyayoḥ bhraśitavyeṣu

Compound bhraśitavya -

Adverb -bhraśitavyam -bhraśitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria