Declension table of ?bhraśitavyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | bhraśitavyam | bhraśitavye | bhraśitavyāni |
Vocative | bhraśitavya | bhraśitavye | bhraśitavyāni |
Accusative | bhraśitavyam | bhraśitavye | bhraśitavyāni |
Instrumental | bhraśitavyena | bhraśitavyābhyām | bhraśitavyaiḥ |
Dative | bhraśitavyāya | bhraśitavyābhyām | bhraśitavyebhyaḥ |
Ablative | bhraśitavyāt | bhraśitavyābhyām | bhraśitavyebhyaḥ |
Genitive | bhraśitavyasya | bhraśitavyayoḥ | bhraśitavyānām |
Locative | bhraśitavye | bhraśitavyayoḥ | bhraśitavyeṣu |