Declension table of ?bhraṣṭavat

Deva

MasculineSingularDualPlural
Nominativebhraṣṭavān bhraṣṭavantau bhraṣṭavantaḥ
Vocativebhraṣṭavan bhraṣṭavantau bhraṣṭavantaḥ
Accusativebhraṣṭavantam bhraṣṭavantau bhraṣṭavataḥ
Instrumentalbhraṣṭavatā bhraṣṭavadbhyām bhraṣṭavadbhiḥ
Dativebhraṣṭavate bhraṣṭavadbhyām bhraṣṭavadbhyaḥ
Ablativebhraṣṭavataḥ bhraṣṭavadbhyām bhraṣṭavadbhyaḥ
Genitivebhraṣṭavataḥ bhraṣṭavatoḥ bhraṣṭavatām
Locativebhraṣṭavati bhraṣṭavatoḥ bhraṣṭavatsu

Compound bhraṣṭavat -

Adverb -bhraṣṭavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria