Declension table of ?bhraśitavya

Deva

MasculineSingularDualPlural
Nominativebhraśitavyaḥ bhraśitavyau bhraśitavyāḥ
Vocativebhraśitavya bhraśitavyau bhraśitavyāḥ
Accusativebhraśitavyam bhraśitavyau bhraśitavyān
Instrumentalbhraśitavyena bhraśitavyābhyām bhraśitavyaiḥ bhraśitavyebhiḥ
Dativebhraśitavyāya bhraśitavyābhyām bhraśitavyebhyaḥ
Ablativebhraśitavyāt bhraśitavyābhyām bhraśitavyebhyaḥ
Genitivebhraśitavyasya bhraśitavyayoḥ bhraśitavyānām
Locativebhraśitavye bhraśitavyayoḥ bhraśitavyeṣu

Compound bhraśitavya -

Adverb -bhraśitavyam -bhraśitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria