Declension table of ?bhraśiṣyat

Deva

MasculineSingularDualPlural
Nominativebhraśiṣyan bhraśiṣyantau bhraśiṣyantaḥ
Vocativebhraśiṣyan bhraśiṣyantau bhraśiṣyantaḥ
Accusativebhraśiṣyantam bhraśiṣyantau bhraśiṣyataḥ
Instrumentalbhraśiṣyatā bhraśiṣyadbhyām bhraśiṣyadbhiḥ
Dativebhraśiṣyate bhraśiṣyadbhyām bhraśiṣyadbhyaḥ
Ablativebhraśiṣyataḥ bhraśiṣyadbhyām bhraśiṣyadbhyaḥ
Genitivebhraśiṣyataḥ bhraśiṣyatoḥ bhraśiṣyatām
Locativebhraśiṣyati bhraśiṣyatoḥ bhraśiṣyatsu

Compound bhraśiṣyat -

Adverb -bhraśiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria