Declension table of ?bhraśiṣyantīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | bhraśiṣyantī | bhraśiṣyantyau | bhraśiṣyantyaḥ |
Vocative | bhraśiṣyanti | bhraśiṣyantyau | bhraśiṣyantyaḥ |
Accusative | bhraśiṣyantīm | bhraśiṣyantyau | bhraśiṣyantīḥ |
Instrumental | bhraśiṣyantyā | bhraśiṣyantībhyām | bhraśiṣyantībhiḥ |
Dative | bhraśiṣyantyai | bhraśiṣyantībhyām | bhraśiṣyantībhyaḥ |
Ablative | bhraśiṣyantyāḥ | bhraśiṣyantībhyām | bhraśiṣyantībhyaḥ |
Genitive | bhraśiṣyantyāḥ | bhraśiṣyantyoḥ | bhraśiṣyantīnām |
Locative | bhraśiṣyantyām | bhraśiṣyantyoḥ | bhraśiṣyantīṣu |