Declension table of ?bhraśamāna

Deva

MasculineSingularDualPlural
Nominativebhraśamānaḥ bhraśamānau bhraśamānāḥ
Vocativebhraśamāna bhraśamānau bhraśamānāḥ
Accusativebhraśamānam bhraśamānau bhraśamānān
Instrumentalbhraśamānena bhraśamānābhyām bhraśamānaiḥ bhraśamānebhiḥ
Dativebhraśamānāya bhraśamānābhyām bhraśamānebhyaḥ
Ablativebhraśamānāt bhraśamānābhyām bhraśamānebhyaḥ
Genitivebhraśamānasya bhraśamānayoḥ bhraśamānānām
Locativebhraśamāne bhraśamānayoḥ bhraśamāneṣu

Compound bhraśamāna -

Adverb -bhraśamānam -bhraśamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria