Declension table of ?bhraśyamāna

Deva

NeuterSingularDualPlural
Nominativebhraśyamānam bhraśyamāne bhraśyamānāni
Vocativebhraśyamāna bhraśyamāne bhraśyamānāni
Accusativebhraśyamānam bhraśyamāne bhraśyamānāni
Instrumentalbhraśyamānena bhraśyamānābhyām bhraśyamānaiḥ
Dativebhraśyamānāya bhraśyamānābhyām bhraśyamānebhyaḥ
Ablativebhraśyamānāt bhraśyamānābhyām bhraśyamānebhyaḥ
Genitivebhraśyamānasya bhraśyamānayoḥ bhraśyamānānām
Locativebhraśyamāne bhraśyamānayoḥ bhraśyamāneṣu

Compound bhraśyamāna -

Adverb -bhraśyamānam -bhraśyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria