Conjugation tables of bhram

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstbhrāmyāmi bhrāmyāvaḥ bhrāmyāmaḥ
Secondbhrāmyasi bhrāmyathaḥ bhrāmyatha
Thirdbhrāmyati bhrāmyataḥ bhrāmyanti


PassiveSingularDualPlural
Firstbhramye bhramyāvahe bhramyāmahe
Secondbhramyase bhramyethe bhramyadhve
Thirdbhramyate bhramyete bhramyante


Imperfect

ActiveSingularDualPlural
Firstabhrāmyam abhrāmyāva abhrāmyāma
Secondabhrāmyaḥ abhrāmyatam abhrāmyata
Thirdabhrāmyat abhrāmyatām abhrāmyan


PassiveSingularDualPlural
Firstabhramye abhramyāvahi abhramyāmahi
Secondabhramyathāḥ abhramyethām abhramyadhvam
Thirdabhramyata abhramyetām abhramyanta


Optative

ActiveSingularDualPlural
Firstbhrāmyeyam bhrāmyeva bhrāmyema
Secondbhrāmyeḥ bhrāmyetam bhrāmyeta
Thirdbhrāmyet bhrāmyetām bhrāmyeyuḥ


PassiveSingularDualPlural
Firstbhramyeya bhramyevahi bhramyemahi
Secondbhramyethāḥ bhramyeyāthām bhramyedhvam
Thirdbhramyeta bhramyeyātām bhramyeran


Imperative

ActiveSingularDualPlural
Firstbhrāmyāṇi bhrāmyāva bhrāmyāma
Secondbhrāmya bhrāmyatam bhrāmyata
Thirdbhrāmyatu bhrāmyatām bhrāmyantu


PassiveSingularDualPlural
Firstbhramyai bhramyāvahai bhramyāmahai
Secondbhramyasva bhramyethām bhramyadhvam
Thirdbhramyatām bhramyetām bhramyantām


Future

ActiveSingularDualPlural
Firstbhramiṣyāmi bhramiṣyāvaḥ bhramiṣyāmaḥ
Secondbhramiṣyasi bhramiṣyathaḥ bhramiṣyatha
Thirdbhramiṣyati bhramiṣyataḥ bhramiṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstbhramitāsmi bhramitāsvaḥ bhramitāsmaḥ
Secondbhramitāsi bhramitāsthaḥ bhramitāstha
Thirdbhramitā bhramitārau bhramitāraḥ


Perfect

ActiveSingularDualPlural
Firstbabhrāma babhrama babhramiva babhramima
Secondbabhramitha babhramathuḥ babhrama
Thirdbabhrāma babhramatuḥ bhremuḥ babhramuḥ


Benedictive

ActiveSingularDualPlural
Firstbhramyāsam bhramyāsva bhramyāsma
Secondbhramyāḥ bhramyāstam bhramyāsta
Thirdbhramyāt bhramyāstām bhramyāsuḥ

Participles

Past Passive Participle
bhrānta m. n. bhrāntā f.

Past Active Participle
bhrāntavat m. n. bhrāntavatī f.

Present Active Participle
bhrāmyat m. n. bhrāmyantī f.

Present Passive Participle
bhramyamāṇa m. n. bhramyamāṇā f.

Future Active Participle
bhramiṣyat m. n. bhramiṣyantī f.

Future Passive Participle
bhramitavya m. n. bhramitavyā f.

Future Passive Participle
bhramya m. n. bhramyā f.

Future Passive Participle
bhramaṇīya m. n. bhramaṇīyā f.

Perfect Active Participle
babhraṇvas m. n. babhramuṣī f.

Indeclinable forms

Infinitive
bhramitum

Absolutive
bhrāntvā

Absolutive
bhramitvā

Absolutive
-bhrāmya

Absolutive
-bhramya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstbhrāmayāmi bhrāmayāvaḥ bhrāmayāmaḥ
Secondbhrāmayasi bhrāmayathaḥ bhrāmayatha
Thirdbhrāmayati bhrāmayataḥ bhrāmayanti


MiddleSingularDualPlural
Firstbhrāmaye bhrāmayāvahe bhrāmayāmahe
Secondbhrāmayase bhrāmayethe bhrāmayadhve
Thirdbhrāmayate bhrāmayete bhrāmayante


PassiveSingularDualPlural
Firstbhrāmye bhrāmyāvahe bhrāmyāmahe
Secondbhrāmyase bhrāmyethe bhrāmyadhve
Thirdbhrāmyate bhrāmyete bhrāmyante


Imperfect

ActiveSingularDualPlural
Firstabhrāmayam abhrāmayāva abhrāmayāma
Secondabhrāmayaḥ abhrāmayatam abhrāmayata
Thirdabhrāmayat abhrāmayatām abhrāmayan


MiddleSingularDualPlural
Firstabhrāmaye abhrāmayāvahi abhrāmayāmahi
Secondabhrāmayathāḥ abhrāmayethām abhrāmayadhvam
Thirdabhrāmayata abhrāmayetām abhrāmayanta


PassiveSingularDualPlural
Firstabhrāmye abhrāmyāvahi abhrāmyāmahi
Secondabhrāmyathāḥ abhrāmyethām abhrāmyadhvam
Thirdabhrāmyata abhrāmyetām abhrāmyanta


Optative

ActiveSingularDualPlural
Firstbhrāmayeyam bhrāmayeva bhrāmayema
Secondbhrāmayeḥ bhrāmayetam bhrāmayeta
Thirdbhrāmayet bhrāmayetām bhrāmayeyuḥ


MiddleSingularDualPlural
Firstbhrāmayeya bhrāmayevahi bhrāmayemahi
Secondbhrāmayethāḥ bhrāmayeyāthām bhrāmayedhvam
Thirdbhrāmayeta bhrāmayeyātām bhrāmayeran


PassiveSingularDualPlural
Firstbhrāmyeya bhrāmyevahi bhrāmyemahi
Secondbhrāmyethāḥ bhrāmyeyāthām bhrāmyedhvam
Thirdbhrāmyeta bhrāmyeyātām bhrāmyeran


Imperative

ActiveSingularDualPlural
Firstbhrāmayāṇi bhrāmayāva bhrāmayāma
Secondbhrāmaya bhrāmayatam bhrāmayata
Thirdbhrāmayatu bhrāmayatām bhrāmayantu


MiddleSingularDualPlural
Firstbhrāmayai bhrāmayāvahai bhrāmayāmahai
Secondbhrāmayasva bhrāmayethām bhrāmayadhvam
Thirdbhrāmayatām bhrāmayetām bhrāmayantām


PassiveSingularDualPlural
Firstbhrāmyai bhrāmyāvahai bhrāmyāmahai
Secondbhrāmyasva bhrāmyethām bhrāmyadhvam
Thirdbhrāmyatām bhrāmyetām bhrāmyantām


Future

ActiveSingularDualPlural
Firstbhrāmayiṣyāmi bhrāmayiṣyāvaḥ bhrāmayiṣyāmaḥ
Secondbhrāmayiṣyasi bhrāmayiṣyathaḥ bhrāmayiṣyatha
Thirdbhrāmayiṣyati bhrāmayiṣyataḥ bhrāmayiṣyanti


MiddleSingularDualPlural
Firstbhrāmayiṣye bhrāmayiṣyāvahe bhrāmayiṣyāmahe
Secondbhrāmayiṣyase bhrāmayiṣyethe bhrāmayiṣyadhve
Thirdbhrāmayiṣyate bhrāmayiṣyete bhrāmayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstbhrāmayitāsmi bhrāmayitāsvaḥ bhrāmayitāsmaḥ
Secondbhrāmayitāsi bhrāmayitāsthaḥ bhrāmayitāstha
Thirdbhrāmayitā bhrāmayitārau bhrāmayitāraḥ

Participles

Past Passive Participle
bhrāmita m. n. bhrāmitā f.

Past Active Participle
bhrāmitavat m. n. bhrāmitavatī f.

Present Active Participle
bhrāmayat m. n. bhrāmayantī f.

Present Middle Participle
bhrāmayamāṇa m. n. bhrāmayamāṇā f.

Present Passive Participle
bhrāmyamāṇa m. n. bhrāmyamāṇā f.

Future Active Participle
bhrāmayiṣyat m. n. bhrāmayiṣyantī f.

Future Middle Participle
bhrāmayiṣyamāṇa m. n. bhrāmayiṣyamāṇā f.

Future Passive Participle
bhrāmya m. n. bhrāmyā f.

Future Passive Participle
bhrāmaṇīya m. n. bhrāmaṇīyā f.

Future Passive Participle
bhrāmayitavya m. n. bhrāmayitavyā f.

Indeclinable forms

Infinitive
bhrāmayitum

Absolutive
bhrāmayitvā

Absolutive
-bhrāmya

Periphrastic Perfect
bhrāmayām

Intensive Conjugation

Present

ActiveSingularDualPlural
Firstbambhramīmi bambhraṇmi bambhraṇvaḥ bambhraṇmaḥ
Secondbambhramīṣi bambhraṃsi bambhranthaḥ bambhrantha
Thirdbambhramīti bambhranti bambhrantaḥ bambhramati


MiddleSingularDualPlural
Firstbambhramye bambhramyāvahe bambhramyāmahe
Secondbambhramyase bambhramyethe bambhramyadhve
Thirdbambhramyate bambhramyete bambhramyante


Imperfect

ActiveSingularDualPlural
Firstabambhramam abambhraṇva abambhraṇma
Secondabambhramīḥ abambhran abambhrantam abambhranta
Thirdabambhramīt abambhran abambhrantām abambhramuḥ


MiddleSingularDualPlural
Firstabambhramye abambhramyāvahi abambhramyāmahi
Secondabambhramyathāḥ abambhramyethām abambhramyadhvam
Thirdabambhramyata abambhramyetām abambhramyanta


Optative

ActiveSingularDualPlural
Firstbambhramyām bambhramyāva bambhramyāma
Secondbambhramyāḥ bambhramyātam bambhramyāta
Thirdbambhramyāt bambhramyātām bambhramyuḥ


MiddleSingularDualPlural
Firstbambhramyeya bambhramyevahi bambhramyemahi
Secondbambhramyethāḥ bambhramyeyāthām bambhramyedhvam
Thirdbambhramyeta bambhramyeyātām bambhramyeran


Imperative

ActiveSingularDualPlural
Firstbambhramāṇi bambhramāva bambhramāma
Secondbambhrandhi bambhrantam bambhranta
Thirdbambhramītu bambhrantu bambhrantām bambhramatu


MiddleSingularDualPlural
Firstbambhramyai bambhramyāvahai bambhramyāmahai
Secondbambhramyasva bambhramyethām bambhramyadhvam
Thirdbambhramyatām bambhramyetām bambhramyantām

Participles

Present Active Participle
bambhramat m. n. bambhramatī f.

Present Middle Participle
bambhramyamāṇa m. n. bambhramyamāṇā f.

Indeclinable forms

Periphrastic Perfect
bambhramyām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria