Declension table of ?bambhramyamāṇa

Deva

MasculineSingularDualPlural
Nominativebambhramyamāṇaḥ bambhramyamāṇau bambhramyamāṇāḥ
Vocativebambhramyamāṇa bambhramyamāṇau bambhramyamāṇāḥ
Accusativebambhramyamāṇam bambhramyamāṇau bambhramyamāṇān
Instrumentalbambhramyamāṇena bambhramyamāṇābhyām bambhramyamāṇaiḥ bambhramyamāṇebhiḥ
Dativebambhramyamāṇāya bambhramyamāṇābhyām bambhramyamāṇebhyaḥ
Ablativebambhramyamāṇāt bambhramyamāṇābhyām bambhramyamāṇebhyaḥ
Genitivebambhramyamāṇasya bambhramyamāṇayoḥ bambhramyamāṇānām
Locativebambhramyamāṇe bambhramyamāṇayoḥ bambhramyamāṇeṣu

Compound bambhramyamāṇa -

Adverb -bambhramyamāṇam -bambhramyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria