Declension table of ?bhramyamāṇa

Deva

NeuterSingularDualPlural
Nominativebhramyamāṇam bhramyamāṇe bhramyamāṇāni
Vocativebhramyamāṇa bhramyamāṇe bhramyamāṇāni
Accusativebhramyamāṇam bhramyamāṇe bhramyamāṇāni
Instrumentalbhramyamāṇena bhramyamāṇābhyām bhramyamāṇaiḥ
Dativebhramyamāṇāya bhramyamāṇābhyām bhramyamāṇebhyaḥ
Ablativebhramyamāṇāt bhramyamāṇābhyām bhramyamāṇebhyaḥ
Genitivebhramyamāṇasya bhramyamāṇayoḥ bhramyamāṇānām
Locativebhramyamāṇe bhramyamāṇayoḥ bhramyamāṇeṣu

Compound bhramyamāṇa -

Adverb -bhramyamāṇam -bhramyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria