Declension table of ?bambhramyamāṇā

Deva

FeminineSingularDualPlural
Nominativebambhramyamāṇā bambhramyamāṇe bambhramyamāṇāḥ
Vocativebambhramyamāṇe bambhramyamāṇe bambhramyamāṇāḥ
Accusativebambhramyamāṇām bambhramyamāṇe bambhramyamāṇāḥ
Instrumentalbambhramyamāṇayā bambhramyamāṇābhyām bambhramyamāṇābhiḥ
Dativebambhramyamāṇāyai bambhramyamāṇābhyām bambhramyamāṇābhyaḥ
Ablativebambhramyamāṇāyāḥ bambhramyamāṇābhyām bambhramyamāṇābhyaḥ
Genitivebambhramyamāṇāyāḥ bambhramyamāṇayoḥ bambhramyamāṇānām
Locativebambhramyamāṇāyām bambhramyamāṇayoḥ bambhramyamāṇāsu

Adverb -bambhramyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria