Declension table of ?bhramaṇīya

Deva

NeuterSingularDualPlural
Nominativebhramaṇīyam bhramaṇīye bhramaṇīyāni
Vocativebhramaṇīya bhramaṇīye bhramaṇīyāni
Accusativebhramaṇīyam bhramaṇīye bhramaṇīyāni
Instrumentalbhramaṇīyena bhramaṇīyābhyām bhramaṇīyaiḥ
Dativebhramaṇīyāya bhramaṇīyābhyām bhramaṇīyebhyaḥ
Ablativebhramaṇīyāt bhramaṇīyābhyām bhramaṇīyebhyaḥ
Genitivebhramaṇīyasya bhramaṇīyayoḥ bhramaṇīyānām
Locativebhramaṇīye bhramaṇīyayoḥ bhramaṇīyeṣu

Compound bhramaṇīya -

Adverb -bhramaṇīyam -bhramaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria