Declension table of ?bhrāmyamāṇa

Deva

NeuterSingularDualPlural
Nominativebhrāmyamāṇam bhrāmyamāṇe bhrāmyamāṇāni
Vocativebhrāmyamāṇa bhrāmyamāṇe bhrāmyamāṇāni
Accusativebhrāmyamāṇam bhrāmyamāṇe bhrāmyamāṇāni
Instrumentalbhrāmyamāṇena bhrāmyamāṇābhyām bhrāmyamāṇaiḥ
Dativebhrāmyamāṇāya bhrāmyamāṇābhyām bhrāmyamāṇebhyaḥ
Ablativebhrāmyamāṇāt bhrāmyamāṇābhyām bhrāmyamāṇebhyaḥ
Genitivebhrāmyamāṇasya bhrāmyamāṇayoḥ bhrāmyamāṇānām
Locativebhrāmyamāṇe bhrāmyamāṇayoḥ bhrāmyamāṇeṣu

Compound bhrāmyamāṇa -

Adverb -bhrāmyamāṇam -bhrāmyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria