Declension table of ?bhrāmayiṣyat

Deva

MasculineSingularDualPlural
Nominativebhrāmayiṣyan bhrāmayiṣyantau bhrāmayiṣyantaḥ
Vocativebhrāmayiṣyan bhrāmayiṣyantau bhrāmayiṣyantaḥ
Accusativebhrāmayiṣyantam bhrāmayiṣyantau bhrāmayiṣyataḥ
Instrumentalbhrāmayiṣyatā bhrāmayiṣyadbhyām bhrāmayiṣyadbhiḥ
Dativebhrāmayiṣyate bhrāmayiṣyadbhyām bhrāmayiṣyadbhyaḥ
Ablativebhrāmayiṣyataḥ bhrāmayiṣyadbhyām bhrāmayiṣyadbhyaḥ
Genitivebhrāmayiṣyataḥ bhrāmayiṣyatoḥ bhrāmayiṣyatām
Locativebhrāmayiṣyati bhrāmayiṣyatoḥ bhrāmayiṣyatsu

Compound bhrāmayiṣyat -

Adverb -bhrāmayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria