Declension table of ?bhramyamāṇā

Deva

FeminineSingularDualPlural
Nominativebhramyamāṇā bhramyamāṇe bhramyamāṇāḥ
Vocativebhramyamāṇe bhramyamāṇe bhramyamāṇāḥ
Accusativebhramyamāṇām bhramyamāṇe bhramyamāṇāḥ
Instrumentalbhramyamāṇayā bhramyamāṇābhyām bhramyamāṇābhiḥ
Dativebhramyamāṇāyai bhramyamāṇābhyām bhramyamāṇābhyaḥ
Ablativebhramyamāṇāyāḥ bhramyamāṇābhyām bhramyamāṇābhyaḥ
Genitivebhramyamāṇāyāḥ bhramyamāṇayoḥ bhramyamāṇānām
Locativebhramyamāṇāyām bhramyamāṇayoḥ bhramyamāṇāsu

Adverb -bhramyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria