तिङन्तावली भ्रम्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमभ्राम्यति भ्राम्यतः भ्राम्यन्ति
मध्यमभ्राम्यसि भ्राम्यथः भ्राम्यथ
उत्तमभ्राम्यामि भ्राम्यावः भ्राम्यामः


कर्मणिएकद्विबहु
प्रथमभ्रम्यते भ्रम्येते भ्रम्यन्ते
मध्यमभ्रम्यसे भ्रम्येथे भ्रम्यध्वे
उत्तमभ्रम्ये भ्रम्यावहे भ्रम्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअभ्राम्यत् अभ्राम्यताम् अभ्राम्यन्
मध्यमअभ्राम्यः अभ्राम्यतम् अभ्राम्यत
उत्तमअभ्राम्यम् अभ्राम्याव अभ्राम्याम


कर्मणिएकद्विबहु
प्रथमअभ्रम्यत अभ्रम्येताम् अभ्रम्यन्त
मध्यमअभ्रम्यथाः अभ्रम्येथाम् अभ्रम्यध्वम्
उत्तमअभ्रम्ये अभ्रम्यावहि अभ्रम्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमभ्राम्येत् भ्राम्येताम् भ्राम्येयुः
मध्यमभ्राम्येः भ्राम्येतम् भ्राम्येत
उत्तमभ्राम्येयम् भ्राम्येव भ्राम्येम


कर्मणिएकद्विबहु
प्रथमभ्रम्येत भ्रम्येयाताम् भ्रम्येरन्
मध्यमभ्रम्येथाः भ्रम्येयाथाम् भ्रम्येध्वम्
उत्तमभ्रम्येय भ्रम्येवहि भ्रम्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमभ्राम्यतु भ्राम्यताम् भ्राम्यन्तु
मध्यमभ्राम्य भ्राम्यतम् भ्राम्यत
उत्तमभ्राम्याणि भ्राम्याव भ्राम्याम


कर्मणिएकद्विबहु
प्रथमभ्रम्यताम् भ्रम्येताम् भ्रम्यन्ताम्
मध्यमभ्रम्यस्व भ्रम्येथाम् भ्रम्यध्वम्
उत्तमभ्रम्यै भ्रम्यावहै भ्रम्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमभ्रमिष्यति भ्रमिष्यतः भ्रमिष्यन्ति
मध्यमभ्रमिष्यसि भ्रमिष्यथः भ्रमिष्यथ
उत्तमभ्रमिष्यामि भ्रमिष्यावः भ्रमिष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमभ्रमिता भ्रमितारौ भ्रमितारः
मध्यमभ्रमितासि भ्रमितास्थः भ्रमितास्थ
उत्तमभ्रमितास्मि भ्रमितास्वः भ्रमितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमबभ्राम बभ्रमतुः भ्रेमुः बभ्रमुः
मध्यमबभ्रमिथ बभ्रमथुः बभ्रम
उत्तमबभ्राम बभ्रम बभ्रमिव बभ्रमिम


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमभ्रम्यात् भ्रम्यास्ताम् भ्रम्यासुः
मध्यमभ्रम्याः भ्रम्यास्तम् भ्रम्यास्त
उत्तमभ्रम्यासम् भ्रम्यास्व भ्रम्यास्म

कृदन्त

क्त
भ्रान्त m. n. भ्रान्ता f.

क्तवतु
भ्रान्तवत् m. n. भ्रान्तवती f.

शतृ
भ्राम्यत् m. n. भ्राम्यन्ती f.

शानच् कर्मणि
भ्रम्यमाण m. n. भ्रम्यमाणा f.

लुडादेश पर
भ्रमिष्यत् m. n. भ्रमिष्यन्ती f.

तव्य
भ्रमितव्य m. n. भ्रमितव्या f.

यत्
भ्रम्य m. n. भ्रम्या f.

अनीयर्
भ्रमणीय m. n. भ्रमणीया f.

लिडादेश पर
बभ्रण्वस् m. n. बभ्रमुषी f.

अव्यय

तुमुन्
भ्रमितुम्

क्त्वा
भ्रान्त्वा

क्त्वा
भ्रमित्वा

ल्यप्
॰भ्राम्य

ल्यप्
॰भ्रम्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमभ्रामयति भ्रामयतः भ्रामयन्ति
मध्यमभ्रामयसि भ्रामयथः भ्रामयथ
उत्तमभ्रामयामि भ्रामयावः भ्रामयामः


आत्मनेपदेएकद्विबहु
प्रथमभ्रामयते भ्रामयेते भ्रामयन्ते
मध्यमभ्रामयसे भ्रामयेथे भ्रामयध्वे
उत्तमभ्रामये भ्रामयावहे भ्रामयामहे


कर्मणिएकद्विबहु
प्रथमभ्राम्यते भ्राम्येते भ्राम्यन्ते
मध्यमभ्राम्यसे भ्राम्येथे भ्राम्यध्वे
उत्तमभ्राम्ये भ्राम्यावहे भ्राम्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअभ्रामयत् अभ्रामयताम् अभ्रामयन्
मध्यमअभ्रामयः अभ्रामयतम् अभ्रामयत
उत्तमअभ्रामयम् अभ्रामयाव अभ्रामयाम


आत्मनेपदेएकद्विबहु
प्रथमअभ्रामयत अभ्रामयेताम् अभ्रामयन्त
मध्यमअभ्रामयथाः अभ्रामयेथाम् अभ्रामयध्वम्
उत्तमअभ्रामये अभ्रामयावहि अभ्रामयामहि


कर्मणिएकद्विबहु
प्रथमअभ्राम्यत अभ्राम्येताम् अभ्राम्यन्त
मध्यमअभ्राम्यथाः अभ्राम्येथाम् अभ्राम्यध्वम्
उत्तमअभ्राम्ये अभ्राम्यावहि अभ्राम्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमभ्रामयेत् भ्रामयेताम् भ्रामयेयुः
मध्यमभ्रामयेः भ्रामयेतम् भ्रामयेत
उत्तमभ्रामयेयम् भ्रामयेव भ्रामयेम


आत्मनेपदेएकद्विबहु
प्रथमभ्रामयेत भ्रामयेयाताम् भ्रामयेरन्
मध्यमभ्रामयेथाः भ्रामयेयाथाम् भ्रामयेध्वम्
उत्तमभ्रामयेय भ्रामयेवहि भ्रामयेमहि


कर्मणिएकद्विबहु
प्रथमभ्राम्येत भ्राम्येयाताम् भ्राम्येरन्
मध्यमभ्राम्येथाः भ्राम्येयाथाम् भ्राम्येध्वम्
उत्तमभ्राम्येय भ्राम्येवहि भ्राम्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमभ्रामयतु भ्रामयताम् भ्रामयन्तु
मध्यमभ्रामय भ्रामयतम् भ्रामयत
उत्तमभ्रामयाणि भ्रामयाव भ्रामयाम


आत्मनेपदेएकद्विबहु
प्रथमभ्रामयताम् भ्रामयेताम् भ्रामयन्ताम्
मध्यमभ्रामयस्व भ्रामयेथाम् भ्रामयध्वम्
उत्तमभ्रामयै भ्रामयावहै भ्रामयामहै


कर्मणिएकद्विबहु
प्रथमभ्राम्यताम् भ्राम्येताम् भ्राम्यन्ताम्
मध्यमभ्राम्यस्व भ्राम्येथाम् भ्राम्यध्वम्
उत्तमभ्राम्यै भ्राम्यावहै भ्राम्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमभ्रामयिष्यति भ्रामयिष्यतः भ्रामयिष्यन्ति
मध्यमभ्रामयिष्यसि भ्रामयिष्यथः भ्रामयिष्यथ
उत्तमभ्रामयिष्यामि भ्रामयिष्यावः भ्रामयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमभ्रामयिष्यते भ्रामयिष्येते भ्रामयिष्यन्ते
मध्यमभ्रामयिष्यसे भ्रामयिष्येथे भ्रामयिष्यध्वे
उत्तमभ्रामयिष्ये भ्रामयिष्यावहे भ्रामयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमभ्रामयिता भ्रामयितारौ भ्रामयितारः
मध्यमभ्रामयितासि भ्रामयितास्थः भ्रामयितास्थ
उत्तमभ्रामयितास्मि भ्रामयितास्वः भ्रामयितास्मः

कृदन्त

क्त
भ्रामित m. n. भ्रामिता f.

क्तवतु
भ्रामितवत् m. n. भ्रामितवती f.

शतृ
भ्रामयत् m. n. भ्रामयन्ती f.

शानच्
भ्रामयमाण m. n. भ्रामयमाणा f.

शानच् कर्मणि
भ्राम्यमाण m. n. भ्राम्यमाणा f.

लुडादेश पर
भ्रामयिष्यत् m. n. भ्रामयिष्यन्ती f.

लुडादेश आत्म
भ्रामयिष्यमाण m. n. भ्रामयिष्यमाणा f.

यत्
भ्राम्य m. n. भ्राम्या f.

अनीयर्
भ्रामणीय m. n. भ्रामणीया f.

तव्य
भ्रामयितव्य m. n. भ्रामयितव्या f.

अव्यय

तुमुन्
भ्रामयितुम्

क्त्वा
भ्रामयित्वा

ल्यप्
॰भ्राम्य

लिट्
भ्रामयाम्

यङ्

लट्

परस्मैपदेएकद्विबहु
प्रथमबम्भ्रमीति बम्भ्रन्ति बम्भ्रन्तः बम्भ्रमति
मध्यमबम्भ्रमीषि बम्भ्रंसि बम्भ्रन्थः बम्भ्रन्थ
उत्तमबम्भ्रमीमि बम्भ्रण्मि बम्भ्रण्वः बम्भ्रण्मः


आत्मनेपदेएकद्विबहु
प्रथमबम्भ्रम्यते बम्भ्रम्येते बम्भ्रम्यन्ते
मध्यमबम्भ्रम्यसे बम्भ्रम्येथे बम्भ्रम्यध्वे
उत्तमबम्भ्रम्ये बम्भ्रम्यावहे बम्भ्रम्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअबम्भ्रमीत् अबम्भ्रन् अबम्भ्रन्ताम् अबम्भ्रमुः
मध्यमअबम्भ्रमीः अबम्भ्रन् अबम्भ्रन्तम् अबम्भ्रन्त
उत्तमअबम्भ्रमम् अबम्भ्रण्व अबम्भ्रण्म


आत्मनेपदेएकद्विबहु
प्रथमअबम्भ्रम्यत अबम्भ्रम्येताम् अबम्भ्रम्यन्त
मध्यमअबम्भ्रम्यथाः अबम्भ्रम्येथाम् अबम्भ्रम्यध्वम्
उत्तमअबम्भ्रम्ये अबम्भ्रम्यावहि अबम्भ्रम्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमबम्भ्रम्यात् बम्भ्रम्याताम् बम्भ्रम्युः
मध्यमबम्भ्रम्याः बम्भ्रम्यातम् बम्भ्रम्यात
उत्तमबम्भ्रम्याम् बम्भ्रम्याव बम्भ्रम्याम


आत्मनेपदेएकद्विबहु
प्रथमबम्भ्रम्येत बम्भ्रम्येयाताम् बम्भ्रम्येरन्
मध्यमबम्भ्रम्येथाः बम्भ्रम्येयाथाम् बम्भ्रम्येध्वम्
उत्तमबम्भ्रम्येय बम्भ्रम्येवहि बम्भ्रम्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमबम्भ्रमीतु बम्भ्रन्तु बम्भ्रन्ताम् बम्भ्रमतु
मध्यमबम्भ्रन्धि बम्भ्रन्तम् बम्भ्रन्त
उत्तमबम्भ्रमाणि बम्भ्रमाव बम्भ्रमाम


आत्मनेपदेएकद्विबहु
प्रथमबम्भ्रम्यताम् बम्भ्रम्येताम् बम्भ्रम्यन्ताम्
मध्यमबम्भ्रम्यस्व बम्भ्रम्येथाम् बम्भ्रम्यध्वम्
उत्तमबम्भ्रम्यै बम्भ्रम्यावहै बम्भ्रम्यामहै

कृदन्त

शतृ
बम्भ्रमत् m. n. बम्भ्रमती f.

शानच्
बम्भ्रम्यमाण m. n. बम्भ्रम्यमाणा f.

अव्यय

लिट्
बम्भ्रम्याम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria