Declension table of ?bhramitavya

Deva

NeuterSingularDualPlural
Nominativebhramitavyam bhramitavye bhramitavyāni
Vocativebhramitavya bhramitavye bhramitavyāni
Accusativebhramitavyam bhramitavye bhramitavyāni
Instrumentalbhramitavyena bhramitavyābhyām bhramitavyaiḥ
Dativebhramitavyāya bhramitavyābhyām bhramitavyebhyaḥ
Ablativebhramitavyāt bhramitavyābhyām bhramitavyebhyaḥ
Genitivebhramitavyasya bhramitavyayoḥ bhramitavyānām
Locativebhramitavye bhramitavyayoḥ bhramitavyeṣu

Compound bhramitavya -

Adverb -bhramitavyam -bhramitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria