Declension table of ?bhramaṇīya

Deva

MasculineSingularDualPlural
Nominativebhramaṇīyaḥ bhramaṇīyau bhramaṇīyāḥ
Vocativebhramaṇīya bhramaṇīyau bhramaṇīyāḥ
Accusativebhramaṇīyam bhramaṇīyau bhramaṇīyān
Instrumentalbhramaṇīyena bhramaṇīyābhyām bhramaṇīyaiḥ bhramaṇīyebhiḥ
Dativebhramaṇīyāya bhramaṇīyābhyām bhramaṇīyebhyaḥ
Ablativebhramaṇīyāt bhramaṇīyābhyām bhramaṇīyebhyaḥ
Genitivebhramaṇīyasya bhramaṇīyayoḥ bhramaṇīyānām
Locativebhramaṇīye bhramaṇīyayoḥ bhramaṇīyeṣu

Compound bhramaṇīya -

Adverb -bhramaṇīyam -bhramaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria