Declension table of ?bhrāntavat

Deva

MasculineSingularDualPlural
Nominativebhrāntavān bhrāntavantau bhrāntavantaḥ
Vocativebhrāntavan bhrāntavantau bhrāntavantaḥ
Accusativebhrāntavantam bhrāntavantau bhrāntavataḥ
Instrumentalbhrāntavatā bhrāntavadbhyām bhrāntavadbhiḥ
Dativebhrāntavate bhrāntavadbhyām bhrāntavadbhyaḥ
Ablativebhrāntavataḥ bhrāntavadbhyām bhrāntavadbhyaḥ
Genitivebhrāntavataḥ bhrāntavatoḥ bhrāntavatām
Locativebhrāntavati bhrāntavatoḥ bhrāntavatsu

Compound bhrāntavat -

Adverb -bhrāntavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria