Conjugation tables of ?bhlakṣ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstbhlakṣāmi bhlakṣāvaḥ bhlakṣāmaḥ
Secondbhlakṣasi bhlakṣathaḥ bhlakṣatha
Thirdbhlakṣati bhlakṣataḥ bhlakṣanti


MiddleSingularDualPlural
Firstbhlakṣe bhlakṣāvahe bhlakṣāmahe
Secondbhlakṣase bhlakṣethe bhlakṣadhve
Thirdbhlakṣate bhlakṣete bhlakṣante


PassiveSingularDualPlural
Firstbhlakṣye bhlakṣyāvahe bhlakṣyāmahe
Secondbhlakṣyase bhlakṣyethe bhlakṣyadhve
Thirdbhlakṣyate bhlakṣyete bhlakṣyante


Imperfect

ActiveSingularDualPlural
Firstabhlakṣam abhlakṣāva abhlakṣāma
Secondabhlakṣaḥ abhlakṣatam abhlakṣata
Thirdabhlakṣat abhlakṣatām abhlakṣan


MiddleSingularDualPlural
Firstabhlakṣe abhlakṣāvahi abhlakṣāmahi
Secondabhlakṣathāḥ abhlakṣethām abhlakṣadhvam
Thirdabhlakṣata abhlakṣetām abhlakṣanta


PassiveSingularDualPlural
Firstabhlakṣye abhlakṣyāvahi abhlakṣyāmahi
Secondabhlakṣyathāḥ abhlakṣyethām abhlakṣyadhvam
Thirdabhlakṣyata abhlakṣyetām abhlakṣyanta


Optative

ActiveSingularDualPlural
Firstbhlakṣeyam bhlakṣeva bhlakṣema
Secondbhlakṣeḥ bhlakṣetam bhlakṣeta
Thirdbhlakṣet bhlakṣetām bhlakṣeyuḥ


MiddleSingularDualPlural
Firstbhlakṣeya bhlakṣevahi bhlakṣemahi
Secondbhlakṣethāḥ bhlakṣeyāthām bhlakṣedhvam
Thirdbhlakṣeta bhlakṣeyātām bhlakṣeran


PassiveSingularDualPlural
Firstbhlakṣyeya bhlakṣyevahi bhlakṣyemahi
Secondbhlakṣyethāḥ bhlakṣyeyāthām bhlakṣyedhvam
Thirdbhlakṣyeta bhlakṣyeyātām bhlakṣyeran


Imperative

ActiveSingularDualPlural
Firstbhlakṣāṇi bhlakṣāva bhlakṣāma
Secondbhlakṣa bhlakṣatam bhlakṣata
Thirdbhlakṣatu bhlakṣatām bhlakṣantu


MiddleSingularDualPlural
Firstbhlakṣai bhlakṣāvahai bhlakṣāmahai
Secondbhlakṣasva bhlakṣethām bhlakṣadhvam
Thirdbhlakṣatām bhlakṣetām bhlakṣantām


PassiveSingularDualPlural
Firstbhlakṣyai bhlakṣyāvahai bhlakṣyāmahai
Secondbhlakṣyasva bhlakṣyethām bhlakṣyadhvam
Thirdbhlakṣyatām bhlakṣyetām bhlakṣyantām


Future

ActiveSingularDualPlural
Firstbhlakṣiṣyāmi bhlakṣiṣyāvaḥ bhlakṣiṣyāmaḥ
Secondbhlakṣiṣyasi bhlakṣiṣyathaḥ bhlakṣiṣyatha
Thirdbhlakṣiṣyati bhlakṣiṣyataḥ bhlakṣiṣyanti


MiddleSingularDualPlural
Firstbhlakṣiṣye bhlakṣiṣyāvahe bhlakṣiṣyāmahe
Secondbhlakṣiṣyase bhlakṣiṣyethe bhlakṣiṣyadhve
Thirdbhlakṣiṣyate bhlakṣiṣyete bhlakṣiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstbhlakṣitāsmi bhlakṣitāsvaḥ bhlakṣitāsmaḥ
Secondbhlakṣitāsi bhlakṣitāsthaḥ bhlakṣitāstha
Thirdbhlakṣitā bhlakṣitārau bhlakṣitāraḥ


Perfect

ActiveSingularDualPlural
Firstbabhlakṣa babhlakṣiva babhlakṣima
Secondbabhlakṣitha babhlakṣathuḥ babhlakṣa
Thirdbabhlakṣa babhlakṣatuḥ babhlakṣuḥ


MiddleSingularDualPlural
Firstbabhlakṣe babhlakṣivahe babhlakṣimahe
Secondbabhlakṣiṣe babhlakṣāthe babhlakṣidhve
Thirdbabhlakṣe babhlakṣāte babhlakṣire


Benedictive

ActiveSingularDualPlural
Firstbhlakṣyāsam bhlakṣyāsva bhlakṣyāsma
Secondbhlakṣyāḥ bhlakṣyāstam bhlakṣyāsta
Thirdbhlakṣyāt bhlakṣyāstām bhlakṣyāsuḥ

Participles

Past Passive Participle
bhlakṣita m. n. bhlakṣitā f.

Past Active Participle
bhlakṣitavat m. n. bhlakṣitavatī f.

Present Active Participle
bhlakṣat m. n. bhlakṣantī f.

Present Middle Participle
bhlakṣamāṇa m. n. bhlakṣamāṇā f.

Present Passive Participle
bhlakṣyamāṇa m. n. bhlakṣyamāṇā f.

Future Active Participle
bhlakṣiṣyat m. n. bhlakṣiṣyantī f.

Future Middle Participle
bhlakṣiṣyamāṇa m. n. bhlakṣiṣyamāṇā f.

Future Passive Participle
bhlakṣitavya m. n. bhlakṣitavyā f.

Future Passive Participle
bhlakṣya m. n. bhlakṣyā f.

Future Passive Participle
bhlakṣaṇīya m. n. bhlakṣaṇīyā f.

Perfect Active Participle
babhlakṣvas m. n. babhlakṣuṣī f.

Perfect Middle Participle
babhlakṣāṇa m. n. babhlakṣāṇā f.

Indeclinable forms

Infinitive
bhlakṣitum

Absolutive
bhlakṣitvā

Absolutive
-bhlakṣya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria