Declension table of ?bhlakṣitavat

Deva

MasculineSingularDualPlural
Nominativebhlakṣitavān bhlakṣitavantau bhlakṣitavantaḥ
Vocativebhlakṣitavan bhlakṣitavantau bhlakṣitavantaḥ
Accusativebhlakṣitavantam bhlakṣitavantau bhlakṣitavataḥ
Instrumentalbhlakṣitavatā bhlakṣitavadbhyām bhlakṣitavadbhiḥ
Dativebhlakṣitavate bhlakṣitavadbhyām bhlakṣitavadbhyaḥ
Ablativebhlakṣitavataḥ bhlakṣitavadbhyām bhlakṣitavadbhyaḥ
Genitivebhlakṣitavataḥ bhlakṣitavatoḥ bhlakṣitavatām
Locativebhlakṣitavati bhlakṣitavatoḥ bhlakṣitavatsu

Compound bhlakṣitavat -

Adverb -bhlakṣitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria