Declension table of ?bhlakṣita

Deva

MasculineSingularDualPlural
Nominativebhlakṣitaḥ bhlakṣitau bhlakṣitāḥ
Vocativebhlakṣita bhlakṣitau bhlakṣitāḥ
Accusativebhlakṣitam bhlakṣitau bhlakṣitān
Instrumentalbhlakṣitena bhlakṣitābhyām bhlakṣitaiḥ bhlakṣitebhiḥ
Dativebhlakṣitāya bhlakṣitābhyām bhlakṣitebhyaḥ
Ablativebhlakṣitāt bhlakṣitābhyām bhlakṣitebhyaḥ
Genitivebhlakṣitasya bhlakṣitayoḥ bhlakṣitānām
Locativebhlakṣite bhlakṣitayoḥ bhlakṣiteṣu

Compound bhlakṣita -

Adverb -bhlakṣitam -bhlakṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria