Declension table of ?babhlakṣvas

Deva

MasculineSingularDualPlural
Nominativebabhlakṣvān babhlakṣvāṃsau babhlakṣvāṃsaḥ
Vocativebabhlakṣvan babhlakṣvāṃsau babhlakṣvāṃsaḥ
Accusativebabhlakṣvāṃsam babhlakṣvāṃsau babhlakṣuṣaḥ
Instrumentalbabhlakṣuṣā babhlakṣvadbhyām babhlakṣvadbhiḥ
Dativebabhlakṣuṣe babhlakṣvadbhyām babhlakṣvadbhyaḥ
Ablativebabhlakṣuṣaḥ babhlakṣvadbhyām babhlakṣvadbhyaḥ
Genitivebabhlakṣuṣaḥ babhlakṣuṣoḥ babhlakṣuṣām
Locativebabhlakṣuṣi babhlakṣuṣoḥ babhlakṣvatsu

Compound babhlakṣvat -

Adverb -babhlakṣvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria