Declension table of ?babhlakṣāṇā

Deva

FeminineSingularDualPlural
Nominativebabhlakṣāṇā babhlakṣāṇe babhlakṣāṇāḥ
Vocativebabhlakṣāṇe babhlakṣāṇe babhlakṣāṇāḥ
Accusativebabhlakṣāṇām babhlakṣāṇe babhlakṣāṇāḥ
Instrumentalbabhlakṣāṇayā babhlakṣāṇābhyām babhlakṣāṇābhiḥ
Dativebabhlakṣāṇāyai babhlakṣāṇābhyām babhlakṣāṇābhyaḥ
Ablativebabhlakṣāṇāyāḥ babhlakṣāṇābhyām babhlakṣāṇābhyaḥ
Genitivebabhlakṣāṇāyāḥ babhlakṣāṇayoḥ babhlakṣāṇānām
Locativebabhlakṣāṇāyām babhlakṣāṇayoḥ babhlakṣāṇāsu

Adverb -babhlakṣāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria