Declension table of ?bhlakṣamāṇa

Deva

MasculineSingularDualPlural
Nominativebhlakṣamāṇaḥ bhlakṣamāṇau bhlakṣamāṇāḥ
Vocativebhlakṣamāṇa bhlakṣamāṇau bhlakṣamāṇāḥ
Accusativebhlakṣamāṇam bhlakṣamāṇau bhlakṣamāṇān
Instrumentalbhlakṣamāṇena bhlakṣamāṇābhyām bhlakṣamāṇaiḥ bhlakṣamāṇebhiḥ
Dativebhlakṣamāṇāya bhlakṣamāṇābhyām bhlakṣamāṇebhyaḥ
Ablativebhlakṣamāṇāt bhlakṣamāṇābhyām bhlakṣamāṇebhyaḥ
Genitivebhlakṣamāṇasya bhlakṣamāṇayoḥ bhlakṣamāṇānām
Locativebhlakṣamāṇe bhlakṣamāṇayoḥ bhlakṣamāṇeṣu

Compound bhlakṣamāṇa -

Adverb -bhlakṣamāṇam -bhlakṣamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria