Declension table of ?bhlakṣya

Deva

MasculineSingularDualPlural
Nominativebhlakṣyaḥ bhlakṣyau bhlakṣyāḥ
Vocativebhlakṣya bhlakṣyau bhlakṣyāḥ
Accusativebhlakṣyam bhlakṣyau bhlakṣyān
Instrumentalbhlakṣyeṇa bhlakṣyābhyām bhlakṣyaiḥ bhlakṣyebhiḥ
Dativebhlakṣyāya bhlakṣyābhyām bhlakṣyebhyaḥ
Ablativebhlakṣyāt bhlakṣyābhyām bhlakṣyebhyaḥ
Genitivebhlakṣyasya bhlakṣyayoḥ bhlakṣyāṇām
Locativebhlakṣye bhlakṣyayoḥ bhlakṣyeṣu

Compound bhlakṣya -

Adverb -bhlakṣyam -bhlakṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria