Declension table of ?bhlakṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativebhlakṣyamāṇaḥ bhlakṣyamāṇau bhlakṣyamāṇāḥ
Vocativebhlakṣyamāṇa bhlakṣyamāṇau bhlakṣyamāṇāḥ
Accusativebhlakṣyamāṇam bhlakṣyamāṇau bhlakṣyamāṇān
Instrumentalbhlakṣyamāṇena bhlakṣyamāṇābhyām bhlakṣyamāṇaiḥ bhlakṣyamāṇebhiḥ
Dativebhlakṣyamāṇāya bhlakṣyamāṇābhyām bhlakṣyamāṇebhyaḥ
Ablativebhlakṣyamāṇāt bhlakṣyamāṇābhyām bhlakṣyamāṇebhyaḥ
Genitivebhlakṣyamāṇasya bhlakṣyamāṇayoḥ bhlakṣyamāṇānām
Locativebhlakṣyamāṇe bhlakṣyamāṇayoḥ bhlakṣyamāṇeṣu

Compound bhlakṣyamāṇa -

Adverb -bhlakṣyamāṇam -bhlakṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria