Declension table of ?bhlakṣitavyā

Deva

FeminineSingularDualPlural
Nominativebhlakṣitavyā bhlakṣitavye bhlakṣitavyāḥ
Vocativebhlakṣitavye bhlakṣitavye bhlakṣitavyāḥ
Accusativebhlakṣitavyām bhlakṣitavye bhlakṣitavyāḥ
Instrumentalbhlakṣitavyayā bhlakṣitavyābhyām bhlakṣitavyābhiḥ
Dativebhlakṣitavyāyai bhlakṣitavyābhyām bhlakṣitavyābhyaḥ
Ablativebhlakṣitavyāyāḥ bhlakṣitavyābhyām bhlakṣitavyābhyaḥ
Genitivebhlakṣitavyāyāḥ bhlakṣitavyayoḥ bhlakṣitavyānām
Locativebhlakṣitavyāyām bhlakṣitavyayoḥ bhlakṣitavyāsu

Adverb -bhlakṣitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria