Declension table of ?babhlakṣuṣī

Deva

FeminineSingularDualPlural
Nominativebabhlakṣuṣī babhlakṣuṣyau babhlakṣuṣyaḥ
Vocativebabhlakṣuṣi babhlakṣuṣyau babhlakṣuṣyaḥ
Accusativebabhlakṣuṣīm babhlakṣuṣyau babhlakṣuṣīḥ
Instrumentalbabhlakṣuṣyā babhlakṣuṣībhyām babhlakṣuṣībhiḥ
Dativebabhlakṣuṣyai babhlakṣuṣībhyām babhlakṣuṣībhyaḥ
Ablativebabhlakṣuṣyāḥ babhlakṣuṣībhyām babhlakṣuṣībhyaḥ
Genitivebabhlakṣuṣyāḥ babhlakṣuṣyoḥ babhlakṣuṣīṇām
Locativebabhlakṣuṣyām babhlakṣuṣyoḥ babhlakṣuṣīṣu

Compound babhlakṣuṣi - babhlakṣuṣī -

Adverb -babhlakṣuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria