Declension table of ?bhlakṣaṇīyā

Deva

FeminineSingularDualPlural
Nominativebhlakṣaṇīyā bhlakṣaṇīye bhlakṣaṇīyāḥ
Vocativebhlakṣaṇīye bhlakṣaṇīye bhlakṣaṇīyāḥ
Accusativebhlakṣaṇīyām bhlakṣaṇīye bhlakṣaṇīyāḥ
Instrumentalbhlakṣaṇīyayā bhlakṣaṇīyābhyām bhlakṣaṇīyābhiḥ
Dativebhlakṣaṇīyāyai bhlakṣaṇīyābhyām bhlakṣaṇīyābhyaḥ
Ablativebhlakṣaṇīyāyāḥ bhlakṣaṇīyābhyām bhlakṣaṇīyābhyaḥ
Genitivebhlakṣaṇīyāyāḥ bhlakṣaṇīyayoḥ bhlakṣaṇīyānām
Locativebhlakṣaṇīyāyām bhlakṣaṇīyayoḥ bhlakṣaṇīyāsu

Adverb -bhlakṣaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria