Declension table of ?bhlakṣantī

Deva

FeminineSingularDualPlural
Nominativebhlakṣantī bhlakṣantyau bhlakṣantyaḥ
Vocativebhlakṣanti bhlakṣantyau bhlakṣantyaḥ
Accusativebhlakṣantīm bhlakṣantyau bhlakṣantīḥ
Instrumentalbhlakṣantyā bhlakṣantībhyām bhlakṣantībhiḥ
Dativebhlakṣantyai bhlakṣantībhyām bhlakṣantībhyaḥ
Ablativebhlakṣantyāḥ bhlakṣantībhyām bhlakṣantībhyaḥ
Genitivebhlakṣantyāḥ bhlakṣantyoḥ bhlakṣantīnām
Locativebhlakṣantyām bhlakṣantyoḥ bhlakṣantīṣu

Compound bhlakṣanti - bhlakṣantī -

Adverb -bhlakṣanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria