Conjugation tables of añc

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstañcāmi acāmi añcāvaḥ acāvaḥ añcāmaḥ acāmaḥ
Secondañcasi acasi añcathaḥ acathaḥ añcatha acatha
Thirdañcati acati añcataḥ acataḥ añcanti acanti


MiddleSingularDualPlural
Firstañce ace añcāvahe acāvahe añcāmahe acāmahe
Secondañcase acase añcethe acethe añcadhve acadhve
Thirdañcate acate añcete acete añcante acante


PassiveSingularDualPlural
Firstacye acyāvahe acyāmahe
Secondacyase acyethe acyadhve
Thirdacyate acyete acyante


Imperfect

ActiveSingularDualPlural
Firstāñcam ācam āñcāva ācāva āñcāma ācāma
Secondāñcaḥ ācaḥ āñcatam ācatam āñcata ācata
Thirdāñcat ācat āñcatām ācatām āñcan ācan


MiddleSingularDualPlural
Firstāñce āce āñcāvahi ācāvahi āñcāmahi ācāmahi
Secondāñcathāḥ ācathāḥ āñcethām ācethām āñcadhvam ācadhvam
Thirdāñcata ācata āñcetām ācetām āñcanta ācanta


PassiveSingularDualPlural
Firstācye ācyāvahi ācyāmahi
Secondācyathāḥ ācyethām ācyadhvam
Thirdācyata ācyetām ācyanta


Optative

ActiveSingularDualPlural
Firstañceyam aceyam añceva aceva añcema acema
Secondañceḥ aceḥ añcetam acetam añceta aceta
Thirdañcet acet añcetām acetām añceyuḥ aceyuḥ


MiddleSingularDualPlural
Firstañceya aceya añcevahi acevahi añcemahi acemahi
Secondañcethāḥ acethāḥ añceyāthām aceyāthām añcedhvam acedhvam
Thirdañceta aceta añceyātām aceyātām añceran aceran


PassiveSingularDualPlural
Firstacyeya acyevahi acyemahi
Secondacyethāḥ acyeyāthām acyedhvam
Thirdacyeta acyeyātām acyeran


Imperative

ActiveSingularDualPlural
Firstañcāni acāni añcāva acāva añcāma acāma
Secondañca aca añcatam acatam añcata acata
Thirdañcatu acatu añcatām acatām añcantu acantu


MiddleSingularDualPlural
Firstañcai acai añcāvahai acāvahai añcāmahai acāmahai
Secondañcasva acasva añcethām acethām añcadhvam acadhvam
Thirdañcatām acatām añcetām acetām añcantām acantām


PassiveSingularDualPlural
Firstacyai acyāvahai acyāmahai
Secondacyasva acyethām acyadhvam
Thirdacyatām acyetām acyantām


Future

ActiveSingularDualPlural
Firstañciṣyāmi añciṣyāvaḥ añciṣyāmaḥ
Secondañciṣyasi añciṣyathaḥ añciṣyatha
Thirdañciṣyati añciṣyataḥ añciṣyanti


MiddleSingularDualPlural
Firstañciṣye añciṣyāvahe añciṣyāmahe
Secondañciṣyase añciṣyethe añciṣyadhve
Thirdañciṣyate añciṣyete añciṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstañcitāsmi añcitāsvaḥ añcitāsmaḥ
Secondañcitāsi añcitāsthaḥ añcitāstha
Thirdañcitā añcitārau añcitāraḥ


Perfect

ActiveSingularDualPlural
Firstānañca ānañciva ānañcima
Secondānañcitha ānañcathuḥ ānañca
Thirdānañca ānañcatuḥ ānañcuḥ


MiddleSingularDualPlural
Firstānañce ānañcivahe ānañcimahe
Secondānañciṣe ānañcāthe ānañcidhve
Thirdānañce ānañcāte ānañcire


Benedictive

ActiveSingularDualPlural
Firstacyāsam acyāsva acyāsma
Secondacyāḥ acyāstam acyāsta
Thirdacyāt acyāstām acyāsuḥ

Participles

Past Passive Participle
akta m. n. aktā f.

Past Passive Participle
akna m. n. aknā f.

Past Active Participle
aknavat m. n. aknavatī f.

Past Active Participle
aktavat m. n. aktavatī f.

Present Active Participle
acat m. n. acantī f.

Present Active Participle
añcat m. n. añcantī f.

Present Middle Participle
añcamāna m. n. añcamānā f.

Present Middle Participle
acamāna m. n. acamānā f.

Present Passive Participle
acyamāna m. n. acyamānā f.

Future Active Participle
añciṣyat m. n. añciṣyantī f.

Future Middle Participle
añciṣyamāṇa m. n. añciṣyamāṇā f.

Future Passive Participle
añcitavya m. n. añcitavyā f.

Future Passive Participle
aṅkya m. n. aṅkyā f.

Future Passive Participle
añcanīya m. n. añcanīyā f.

Perfect Active Participle
ānañcvas m. n. ānañcuṣī f.

Perfect Middle Participle
ānañcāna m. n. ānañcānā f.

Indeclinable forms

Infinitive
añcitum

Absolutive
añcitvā

Absolutive
aktvā

Absolutive
-acya

Absolutive
-akya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstañcayāmi añcayāvaḥ añcayāmaḥ
Secondañcayasi añcayathaḥ añcayatha
Thirdañcayati añcayataḥ añcayanti


MiddleSingularDualPlural
Firstañcaye añcayāvahe añcayāmahe
Secondañcayase añcayethe añcayadhve
Thirdañcayate añcayete añcayante


PassiveSingularDualPlural
Firstañcye añcyāvahe añcyāmahe
Secondañcyase añcyethe añcyadhve
Thirdañcyate añcyete añcyante


Imperfect

ActiveSingularDualPlural
Firstāñcayam āñcayāva āñcayāma
Secondāñcayaḥ āñcayatam āñcayata
Thirdāñcayat āñcayatām āñcayan


MiddleSingularDualPlural
Firstāñcaye āñcayāvahi āñcayāmahi
Secondāñcayathāḥ āñcayethām āñcayadhvam
Thirdāñcayata āñcayetām āñcayanta


PassiveSingularDualPlural
Firstāñcye āñcyāvahi āñcyāmahi
Secondāñcyathāḥ āñcyethām āñcyadhvam
Thirdāñcyata āñcyetām āñcyanta


Optative

ActiveSingularDualPlural
Firstañcayeyam añcayeva añcayema
Secondañcayeḥ añcayetam añcayeta
Thirdañcayet añcayetām añcayeyuḥ


MiddleSingularDualPlural
Firstañcayeya añcayevahi añcayemahi
Secondañcayethāḥ añcayeyāthām añcayedhvam
Thirdañcayeta añcayeyātām añcayeran


PassiveSingularDualPlural
Firstañcyeya añcyevahi añcyemahi
Secondañcyethāḥ añcyeyāthām añcyedhvam
Thirdañcyeta añcyeyātām añcyeran


Imperative

ActiveSingularDualPlural
Firstañcayāni añcayāva añcayāma
Secondañcaya añcayatam añcayata
Thirdañcayatu añcayatām añcayantu


MiddleSingularDualPlural
Firstañcayai añcayāvahai añcayāmahai
Secondañcayasva añcayethām añcayadhvam
Thirdañcayatām añcayetām añcayantām


PassiveSingularDualPlural
Firstañcyai añcyāvahai añcyāmahai
Secondañcyasva añcyethām añcyadhvam
Thirdañcyatām añcyetām añcyantām


Future

ActiveSingularDualPlural
Firstañcayiṣyāmi añcayiṣyāvaḥ añcayiṣyāmaḥ
Secondañcayiṣyasi añcayiṣyathaḥ añcayiṣyatha
Thirdañcayiṣyati añcayiṣyataḥ añcayiṣyanti


MiddleSingularDualPlural
Firstañcayiṣye añcayiṣyāvahe añcayiṣyāmahe
Secondañcayiṣyase añcayiṣyethe añcayiṣyadhve
Thirdañcayiṣyate añcayiṣyete añcayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstañcayitāsmi añcayitāsvaḥ añcayitāsmaḥ
Secondañcayitāsi añcayitāsthaḥ añcayitāstha
Thirdañcayitā añcayitārau añcayitāraḥ

Participles

Past Passive Participle
añcita m. n. añcitā f.

Past Active Participle
añcitavat m. n. añcitavatī f.

Present Active Participle
añcayat m. n. añcayantī f.

Present Middle Participle
añcayamāna m. n. añcayamānā f.

Present Passive Participle
añcyamāna m. n. añcyamānā f.

Future Active Participle
añcayiṣyat m. n. añcayiṣyantī f.

Future Middle Participle
añcayiṣyamāṇa m. n. añcayiṣyamāṇā f.

Future Passive Participle
añcya m. n. añcyā f.

Future Passive Participle
añcanīya m. n. añcanīyā f.

Future Passive Participle
añcayitavya m. n. añcayitavyā f.

Indeclinable forms

Infinitive
añcayitum

Absolutive
añcayitvā

Absolutive
-añcya

Periphrastic Perfect
añcayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria