Declension table of ?añcat

Deva

MasculineSingularDualPlural
Nominativeañcan añcantau añcantaḥ
Vocativeañcan añcantau añcantaḥ
Accusativeañcantam añcantau añcataḥ
Instrumentalañcatā añcadbhyām añcadbhiḥ
Dativeañcate añcadbhyām añcadbhyaḥ
Ablativeañcataḥ añcadbhyām añcadbhyaḥ
Genitiveañcataḥ añcatoḥ añcatām
Locativeañcati añcatoḥ añcatsu

Compound añcat -

Adverb -añcantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria