Declension table of ?añcayiṣyat

Deva

NeuterSingularDualPlural
Nominativeañcayiṣyat añcayiṣyantī añcayiṣyatī añcayiṣyanti
Vocativeañcayiṣyat añcayiṣyantī añcayiṣyatī añcayiṣyanti
Accusativeañcayiṣyat añcayiṣyantī añcayiṣyatī añcayiṣyanti
Instrumentalañcayiṣyatā añcayiṣyadbhyām añcayiṣyadbhiḥ
Dativeañcayiṣyate añcayiṣyadbhyām añcayiṣyadbhyaḥ
Ablativeañcayiṣyataḥ añcayiṣyadbhyām añcayiṣyadbhyaḥ
Genitiveañcayiṣyataḥ añcayiṣyatoḥ añcayiṣyatām
Locativeañcayiṣyati añcayiṣyatoḥ añcayiṣyatsu

Adverb -añcayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria