Declension table of ?aknavat

Deva

NeuterSingularDualPlural
Nominativeaknavat aknavantī aknavatī aknavanti
Vocativeaknavat aknavantī aknavatī aknavanti
Accusativeaknavat aknavantī aknavatī aknavanti
Instrumentalaknavatā aknavadbhyām aknavadbhiḥ
Dativeaknavate aknavadbhyām aknavadbhyaḥ
Ablativeaknavataḥ aknavadbhyām aknavadbhyaḥ
Genitiveaknavataḥ aknavatoḥ aknavatām
Locativeaknavati aknavatoḥ aknavatsu

Adverb -aknavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria