Declension table of ?ānañcāna

Deva

NeuterSingularDualPlural
Nominativeānañcānam ānañcāne ānañcānāni
Vocativeānañcāna ānañcāne ānañcānāni
Accusativeānañcānam ānañcāne ānañcānāni
Instrumentalānañcānena ānañcānābhyām ānañcānaiḥ
Dativeānañcānāya ānañcānābhyām ānañcānebhyaḥ
Ablativeānañcānāt ānañcānābhyām ānañcānebhyaḥ
Genitiveānañcānasya ānañcānayoḥ ānañcānānām
Locativeānañcāne ānañcānayoḥ ānañcāneṣu

Compound ānañcāna -

Adverb -ānañcānam -ānañcānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria