तिङन्तावली अञ्च्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमअञ्चति अचति अञ्चतः अचतः अञ्चन्ति अचन्ति
मध्यमअञ्चसि अचसि अञ्चथः अचथः अञ्चथ अचथ
उत्तमअञ्चामि अचामि अञ्चावः अचावः अञ्चामः अचामः


आत्मनेपदेएकद्विबहु
प्रथमअञ्चते अचते अञ्चेते अचेते अञ्चन्ते अचन्ते
मध्यमअञ्चसे अचसे अञ्चेथे अचेथे अञ्चध्वे अचध्वे
उत्तमअञ्चे अचे अञ्चावहे अचावहे अञ्चामहे अचामहे


कर्मणिएकद्विबहु
प्रथमअच्यते अच्येते अच्यन्ते
मध्यमअच्यसे अच्येथे अच्यध्वे
उत्तमअच्ये अच्यावहे अच्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमआञ्चत् आचत् आञ्चताम् आचताम् आञ्चन् आचन्
मध्यमआञ्चः आचः आञ्चतम् आचतम् आञ्चत आचत
उत्तमआञ्चम् आचम् आञ्चाव आचाव आञ्चाम आचाम


आत्मनेपदेएकद्विबहु
प्रथमआञ्चत आचत आञ्चेताम् आचेताम् आञ्चन्त आचन्त
मध्यमआञ्चथाः आचथाः आञ्चेथाम् आचेथाम् आञ्चध्वम् आचध्वम्
उत्तमआञ्चे आचे आञ्चावहि आचावहि आञ्चामहि आचामहि


कर्मणिएकद्विबहु
प्रथमआच्यत आच्येताम् आच्यन्त
मध्यमआच्यथाः आच्येथाम् आच्यध्वम्
उत्तमआच्ये आच्यावहि आच्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमअञ्चेत् अचेत् अञ्चेताम् अचेताम् अञ्चेयुः अचेयुः
मध्यमअञ्चेः अचेः अञ्चेतम् अचेतम् अञ्चेत अचेत
उत्तमअञ्चेयम् अचेयम् अञ्चेव अचेव अञ्चेम अचेम


आत्मनेपदेएकद्विबहु
प्रथमअञ्चेत अचेत अञ्चेयाताम् अचेयाताम् अञ्चेरन् अचेरन्
मध्यमअञ्चेथाः अचेथाः अञ्चेयाथाम् अचेयाथाम् अञ्चेध्वम् अचेध्वम्
उत्तमअञ्चेय अचेय अञ्चेवहि अचेवहि अञ्चेमहि अचेमहि


कर्मणिएकद्विबहु
प्रथमअच्येत अच्येयाताम् अच्येरन्
मध्यमअच्येथाः अच्येयाथाम् अच्येध्वम्
उत्तमअच्येय अच्येवहि अच्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमअञ्चतु अचतु अञ्चताम् अचताम् अञ्चन्तु अचन्तु
मध्यमअञ्च अच अञ्चतम् अचतम् अञ्चत अचत
उत्तमअञ्चानि अचानि अञ्चाव अचाव अञ्चाम अचाम


आत्मनेपदेएकद्विबहु
प्रथमअञ्चताम् अचताम् अञ्चेताम् अचेताम् अञ्चन्ताम् अचन्ताम्
मध्यमअञ्चस्व अचस्व अञ्चेथाम् अचेथाम् अञ्चध्वम् अचध्वम्
उत्तमअञ्चै अचै अञ्चावहै अचावहै अञ्चामहै अचामहै


कर्मणिएकद्विबहु
प्रथमअच्यताम् अच्येताम् अच्यन्ताम्
मध्यमअच्यस्व अच्येथाम् अच्यध्वम्
उत्तमअच्यै अच्यावहै अच्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमअञ्चिष्यति अञ्चिष्यतः अञ्चिष्यन्ति
मध्यमअञ्चिष्यसि अञ्चिष्यथः अञ्चिष्यथ
उत्तमअञ्चिष्यामि अञ्चिष्यावः अञ्चिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमअञ्चिष्यते अञ्चिष्येते अञ्चिष्यन्ते
मध्यमअञ्चिष्यसे अञ्चिष्येथे अञ्चिष्यध्वे
उत्तमअञ्चिष्ये अञ्चिष्यावहे अञ्चिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमअञ्चिता अञ्चितारौ अञ्चितारः
मध्यमअञ्चितासि अञ्चितास्थः अञ्चितास्थ
उत्तमअञ्चितास्मि अञ्चितास्वः अञ्चितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमआनञ्च आनञ्चतुः आनञ्चुः
मध्यमआनञ्चिथ आनञ्चथुः आनञ्च
उत्तमआनञ्च आनञ्चिव आनञ्चिम


आत्मनेपदेएकद्विबहु
प्रथमआनञ्चे आनञ्चाते आनञ्चिरे
मध्यमआनञ्चिषे आनञ्चाथे आनञ्चिध्वे
उत्तमआनञ्चे आनञ्चिवहे आनञ्चिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमअच्यात् अच्यास्ताम् अच्यासुः
मध्यमअच्याः अच्यास्तम् अच्यास्त
उत्तमअच्यासम् अच्यास्व अच्यास्म

कृदन्त

क्त
अक्त m. n. अक्ता f.

क्त
अक्न m. n. अक्ना f.

क्तवतु
अक्नवत् m. n. अक्नवती f.

क्तवतु
अक्तवत् m. n. अक्तवती f.

शतृ
अचत् m. n. अचन्ती f.

शतृ
अञ्चत् m. n. अञ्चन्ती f.

शानच्
अञ्चमान m. n. अञ्चमाना f.

शानच्
अचमान m. n. अचमाना f.

शानच् कर्मणि
अच्यमान m. n. अच्यमाना f.

लुडादेश पर
अञ्चिष्यत् m. n. अञ्चिष्यन्ती f.

लुडादेश आत्म
अञ्चिष्यमाण m. n. अञ्चिष्यमाणा f.

तव्य
अञ्चितव्य m. n. अञ्चितव्या f.

यत्
अङ्क्य m. n. अङ्क्या f.

अनीयर्
अञ्चनीय m. n. अञ्चनीया f.

लिडादेश पर
आनञ्च्वस् m. n. आनञ्चुषी f.

लिडादेश आत्म
आनञ्चान m. n. आनञ्चाना f.

अव्यय

तुमुन्
अञ्चितुम्

क्त्वा
अञ्चित्वा

क्त्वा
अक्त्वा

ल्यप्
॰अच्य

ल्यप्
॰अक्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमअञ्चयति अञ्चयतः अञ्चयन्ति
मध्यमअञ्चयसि अञ्चयथः अञ्चयथ
उत्तमअञ्चयामि अञ्चयावः अञ्चयामः


आत्मनेपदेएकद्विबहु
प्रथमअञ्चयते अञ्चयेते अञ्चयन्ते
मध्यमअञ्चयसे अञ्चयेथे अञ्चयध्वे
उत्तमअञ्चये अञ्चयावहे अञ्चयामहे


कर्मणिएकद्विबहु
प्रथमअञ्च्यते अञ्च्येते अञ्च्यन्ते
मध्यमअञ्च्यसे अञ्च्येथे अञ्च्यध्वे
उत्तमअञ्च्ये अञ्च्यावहे अञ्च्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमआञ्चयत् आञ्चयताम् आञ्चयन्
मध्यमआञ्चयः आञ्चयतम् आञ्चयत
उत्तमआञ्चयम् आञ्चयाव आञ्चयाम


आत्मनेपदेएकद्विबहु
प्रथमआञ्चयत आञ्चयेताम् आञ्चयन्त
मध्यमआञ्चयथाः आञ्चयेथाम् आञ्चयध्वम्
उत्तमआञ्चये आञ्चयावहि आञ्चयामहि


कर्मणिएकद्विबहु
प्रथमआञ्च्यत आञ्च्येताम् आञ्च्यन्त
मध्यमआञ्च्यथाः आञ्च्येथाम् आञ्च्यध्वम्
उत्तमआञ्च्ये आञ्च्यावहि आञ्च्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमअञ्चयेत् अञ्चयेताम् अञ्चयेयुः
मध्यमअञ्चयेः अञ्चयेतम् अञ्चयेत
उत्तमअञ्चयेयम् अञ्चयेव अञ्चयेम


आत्मनेपदेएकद्विबहु
प्रथमअञ्चयेत अञ्चयेयाताम् अञ्चयेरन्
मध्यमअञ्चयेथाः अञ्चयेयाथाम् अञ्चयेध्वम्
उत्तमअञ्चयेय अञ्चयेवहि अञ्चयेमहि


कर्मणिएकद्विबहु
प्रथमअञ्च्येत अञ्च्येयाताम् अञ्च्येरन्
मध्यमअञ्च्येथाः अञ्च्येयाथाम् अञ्च्येध्वम्
उत्तमअञ्च्येय अञ्च्येवहि अञ्च्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमअञ्चयतु अञ्चयताम् अञ्चयन्तु
मध्यमअञ्चय अञ्चयतम् अञ्चयत
उत्तमअञ्चयानि अञ्चयाव अञ्चयाम


आत्मनेपदेएकद्विबहु
प्रथमअञ्चयताम् अञ्चयेताम् अञ्चयन्ताम्
मध्यमअञ्चयस्व अञ्चयेथाम् अञ्चयध्वम्
उत्तमअञ्चयै अञ्चयावहै अञ्चयामहै


कर्मणिएकद्विबहु
प्रथमअञ्च्यताम् अञ्च्येताम् अञ्च्यन्ताम्
मध्यमअञ्च्यस्व अञ्च्येथाम् अञ्च्यध्वम्
उत्तमअञ्च्यै अञ्च्यावहै अञ्च्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमअञ्चयिष्यति अञ्चयिष्यतः अञ्चयिष्यन्ति
मध्यमअञ्चयिष्यसि अञ्चयिष्यथः अञ्चयिष्यथ
उत्तमअञ्चयिष्यामि अञ्चयिष्यावः अञ्चयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमअञ्चयिष्यते अञ्चयिष्येते अञ्चयिष्यन्ते
मध्यमअञ्चयिष्यसे अञ्चयिष्येथे अञ्चयिष्यध्वे
उत्तमअञ्चयिष्ये अञ्चयिष्यावहे अञ्चयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमअञ्चयिता अञ्चयितारौ अञ्चयितारः
मध्यमअञ्चयितासि अञ्चयितास्थः अञ्चयितास्थ
उत्तमअञ्चयितास्मि अञ्चयितास्वः अञ्चयितास्मः

कृदन्त

क्त
अञ्चित m. n. अञ्चिता f.

क्तवतु
अञ्चितवत् m. n. अञ्चितवती f.

शतृ
अञ्चयत् m. n. अञ्चयन्ती f.

शानच्
अञ्चयमान m. n. अञ्चयमाना f.

शानच् कर्मणि
अञ्च्यमान m. n. अञ्च्यमाना f.

लुडादेश पर
अञ्चयिष्यत् m. n. अञ्चयिष्यन्ती f.

लुडादेश आत्म
अञ्चयिष्यमाण m. n. अञ्चयिष्यमाणा f.

यत्
अञ्च्य m. n. अञ्च्या f.

अनीयर्
अञ्चनीय m. n. अञ्चनीया f.

तव्य
अञ्चयितव्य m. n. अञ्चयितव्या f.

अव्यय

तुमुन्
अञ्चयितुम्

क्त्वा
अञ्चयित्वा

ल्यप्
॰अञ्च्य

लिट्
अञ्चयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria